________________
उचरा० अक्चूर्णिः
॥३७९॥
५८444
भन्स्यभाग:
न० ॥ १२५६ ।। समतां-रागद्वेषाभावरूपामुपयान्ति उपगच्छन्ति हेतुत्वेनेति ग०, तद्धतुत्वे हि तेषां न कश्चिद्रागद्वेषवान् भवेत् , न चापि भोगाः-भुज्यमानत्वेन शब्दादयो विकृति-क्रोधादिरूपाम्, इहापि हेतुत्वेनोपयन्तीत्यन्यथा न कश्चिन रागद्वेषरहितः । स्यात् , यस्तत्प्रदोषी च परिग्रही च तेष्वेव रागीत्यर्थः, स गोहात-रागद्वेषात्मकान्मोहनीयात विकृतिमुपैति, रागद्वेषरहितस्तु समिता-बामसागरण मित्यर्थादुक्तम् ॥ १०१ ॥ १२५६ ॥ किंस्वरूपा पुनरसौ विकृतिमुपैतीत्याह-कोह०॥ १२५७ ॥ आव०॥१२५८॥ पुवेदं-स्त्रीविष
भव याभिलापं, स्त्रीवेदं-पुरुषाभिष्वगं नपुं०-उभयाभिलाषं, विविधांश्च भावान्-वर्षविषादादीन् आपद्यते-प्राप्नोति एवममुना रागद्वेषवता लक्षणेन-प्रकारेण अनेकरूपान् अनन्तानुबन्धिभेदेन वा. एवविधान्-उक्तप्रकारान्विकारानिति ग०, शब्दादिषु सक्त उप० द्विष्टश्च अन्यांश्च तत्प्रभवान् क्रोधादिजनितान् विशेषान् परितापदुर्गतिपातादीन् , कीदृशः सन् ? इत्याह-कारुण्यास्पदीभूतो दीनः का० मध्यमपदलोपी समासोऽत्यन्तदीन इत्यर्थः, हीमान्क्रोधाद्यापन्नो हि तद्विपाकमनुभवन्प्रायोऽतिदैन्यं लज्जां च भजते आपत्वाद् द्वेष्यः ॥ १०२-३ ॥१९५७-१२५८ ॥ प्रकारान्तरेणोपायमाह-कण ॥ १२५९ ॥ कल्प्यं योग्यम् , अपिगम्यः, शिष्यादीति ग० नेच्छेत्सहायलिप्सुःममासौ देहसम्बन्धनादि साहाय्यं करिष्यतीत्यभिलाषुकः सन् पश्चादिति-प्रस्तावात् व्रतस्य तासो वाऽङ्गीकारादु त्तरकालमनुतापः-किमेतन्मया कष्टमङ्गीकृतमिति चित्तबाधात्मको यस्य स तथाविधः, चादन्यादृशः, भवान्तरे भोगस्पृधालुः, तपःप्रभावं प्रक्रमान्नेच्छेद् यथा न शवयमङ्गीकृतं त्यक्तुं परं यस्य व्रतस्य तपसो वा फलमस्ति तत एतस्मादिहैवामषिध्यादिलब्धिरस्तु, तदन्या दृशापेक्षया तु भवान्तरे शक्रविभूत्यादि भूयात् , किमेवं निषिध्यते? इत्याह-एवं विकारान्-दोषान इन्द्रियचौरवश्यः ॥१०४॥१२५९॥ तओ०॥ १२६० ॥ ततो-विकारापत्तेरनन्तरं 'से तस्य जायन्ते प्रयोजनातिक्रमात् विषयसेवनप्राणिहिंसादीनि निमज्जयितुं
॥३७९॥
Jain Edan
For Private & Personal use only