SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ तरा० ३७८ ॥ प्रस्तावान्मनोजमनुगच्छति रूपानुगा सा चासावाशा च रूपानुगाशा, रूपविषयोऽभिलापः, तदनुगतश्च चराचरान् त्रसस्थावरान हिनस्ति परिशि... अनेकरूपान. कांचित चित्रैरनेकप्रकार: स्वपरकायशस्त्रादिभिरूपायेरिति ग० परिदुःखयति, अपरांश्च पीडयत्येकदेशदुःखोत्पादनेना- 2 साथ एस-खयोजननिष्ठः क्लिष्टो-रागबाधितः ।। २७ ।। ११८२ ॥ अन्यच्च-रूवं०॥ ११८३ ॥ रूपविषयोऽनुपातोऽनुराग ज्ञानसागर अब यी सम्मिश्च सति परिग्रहेण मूर्छात्मकेन हेतुना उत्पादने-उपार्जने रक्षणं चापायेभ्यः सन्नियोगश्च स्वपरप्रयोगेषु सम्यग्ब्यापारणं ।।। अन्त्यमागः थन्नियोग तस्मिन व्यये विनाशे वियोगे-विरहे, सर्वत्र रूपस्येति गम्यं, क्व सुख, 'से' तस्य जन्तोः रूपवद्गजाश्वकलवाद्यत्पावादिष दाखमेवाप्नोतीति भावः, सं० उपभोग प्रस्तावे चाऽतृप्ति, प्राप्त्यभावे सति क्व सुखमिति सम्बन्धः, उत्तरोत्तरेच्छया हि परितप्यत एव रागी ॥ २६ ॥११८३ ।। रूवे ॥ १९८४ ॥ रूपेऽतृप्तश्च परिग्रहे च तद्विषयमूर्छात्मके सक्तः-सामान्येनासक्तिमान उपसक्तश्च-गाढमासक्तस्ततः सक्तश्च उपसक्तः नापति तुष्टि, तथा चातुष्टिरेव दोषस्तेन दुःखी, परस्य सम्बन्धि रूपबद्वस्त्विति ग. लोभाविल आदत्ते ॥ २९ ॥ ११८४ ॥ तण्हा०॥ ११८५ ॥रूप-रूपविषयो यः परिग्रहः तस्मिन् , अतृप्तस्य च मायाप्रधानामृषालीकभाषणं मायामृषा बर्द्धते, लोभदोषात् , लुब्धो हि परस्वमादत्ते, आदाय च तद्गोपनपरो मायामृषा वक्ति तत्रापि मृषाभाषणेऽपि दुःखान्न विमुच्यते, किन्तु दुःख्येव स्यात् ॥ ३० ॥ ११८५ ॥ - मोसस्सः॥ ११८६ ॥ अनृतभाषणस्य पश्चाच्च पुरस्ताच्च प्रयोगकाले च तद्भाषणप्रस्तावे च दुःखी सन् , तथा दष्टोऽन्त इहानेकविडम्बनातोऽमत्र नरकादिप्राप्त्या यस्यासौ दुरन्तो भवति जन्तुरिति, एवमदत्तानि समाददानो रूपेऽतृप्तः सन् दाखितः स्यादिति. दोषवत्तया कस्यचिदवष्टम्भेन रहितः, मैथुनरूपाश्रवोपलक्षणं चैतत् ॥ ३१ ॥ ११८६ ॥ रूवा० ॥ ११८७ ॥ तत्र रूपानुरागे । In ३७८॥ Jain Educativ a tional For Private & Personal use only A ww.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy