________________
अवचाण
॥ ३८९ ॥
उत्तरा० ॥ १६२८ ॥ कन्दर्पभावना, आभियोग्यभावना, किल्बिषभावना, मोहभावना, आसुरत्वभावना च, एता दुर्गतिहेतुतया दुर्गतयः, परिशि.११
दुर्गतिश्चात्रार्थाद्देवदुर्गतिः, तद्वशतो हि संव्यवहारतश्चारित्रसत्तायामप्येतद्विधनिकायोत्पत्तिरेव, चरणविकलतायां तु नानागतिभाजनतेव, मरणे--मरणसमये, विराधिकाः सम्यग्दर्शनादीनामिति गम्यते भवन्ति, इह च मरण इत्यभिधानं पूर्वमेतत्सत्तायामप्युत्तरकालं शुभभावे
ज्ञानसागर.
अव० सुगतेरपि संभवात् ।। २५४ ॥ १६२८ ॥ मि० ॥ १६२९ ॥ मिथ्यादर्शने रक्ताः-आसक्ताः , सम्यक्त्वादिविराधनायां ह्येतदास
माअन्त्यभागः क्तिरेव स्यात् ॥ २५५ ॥ १६२९ ॥
सं०॥ १६३० ॥ मिच्छ० ॥ १६३१॥ ननु पुनरुक्तत्वादनर्थकमिदं सूत्र, कृष्णलेश्यावगाहनमपि हिंसकत्वेन पञ्चाश्रवप्रमत्त| स्वादितल्लक्षणाभिधानादर्थत उक्तमेवेति अत्रोच्यते, नवं, विशेषज्ञापनार्थत्वादस्य, विशेषश्च सर्वत्र तथाविधसंक्लिष्टपरिणामरूपता द्रष्टव्या, अन्यथा हि सामान्य तद्विशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिदर्शनाव्यभिचार्येवेदं स्याद् , इह चायेन सूत्रेण ||
कन्दपभावनादीनां दुर्गतिरूपानर्थस्य निवन्धनत्वमुक्तमर्थाच्च तद्विपरीतभावनानां सुगतिस्वरूपाथस्य, द्वितीयेन मिथ्यादर्शनरक्तत्वाहै। दीनां दुर्लभबोधिलक्षणानर्थस्य तृतीयेन सम्यग्दर्शनरक्तत्वादीनां सुलभबोध्यात्मकार्थस्य चतुर्थन मिथ्यादर्शनरक्तत्वादीनामेव विशेषज्ञापनम्
॥ २५७ ।। १६३१ ॥ अन्यच्च-जिनवचनाराधनामूलमेव सव स्लेखनादि श्रयोऽतोऽन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह-जि. ॥ बाला० ॥१६३२-३३॥ अमला:-श्रद्धानादिमालिन् यहेतुमिथ्यात्वादिभिर्विरहिताः, परीतः-समस्तदेवादिभवाल्पतापादनेन | समन्तात्खण्डितः स चासौ ससारश्च स विद्यते येषां तेऽमी परीत्तसंसारिणः सुस०, बालमरणः-बन्धननिबन्धनबहुशः-अनेकधाऽका| ममरणानि यान्यत्यन्तविषयगृध्नुत्वेनानिच्छतां भवन्ति, तैश्च बहूनि ते मरिष्यन्ति बराकाः ॥ २५८-५९ ॥१६३२-३३ ॥6॥ ३८९ ॥
Jain Education national
For Privale & Personal use only
w.jainelibrary.org