SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ यतश्चैवमतो जिनवचनं भावतः कर्तव्यं, तद्भावकरणं चालोचनया, सा च न तवणार्यान्विना, ते च न हेतुव्यतिरेकेणेति यहेतुभिरमी स्युस्तानाह -५० १६३४ ॥ एतबह्वागमविज्ञानत्वादिभिः कारणे हेतुभिरही:-योग्या भवन्त्याचार्यादय इति ग. आलोचनामर्थालात्परर्दीयमानां श्रोतुम् , एतदेव हि आलोचनाश्रवणफलं परेषां विशुद्धिलक्षणं सम्पादयितुमीशते ॥ २६० ॥१६३४ ॥ इत्थमनशन स्थितेन यत्कृत्यं तत्सप्रसङ्गमुपदर्य सम्प्रति कन्दर्पादिभावनानां यत्परिहार्य मुक्तं तत्र यत् कुर्वता ताः कृता भवन्ति तत्परिहारेणैव तासां परिहारो न चाज्ञातस्यायमिति ज्ञापनार्थमाह-कं० । १६३५ ॥ कन्दपः-अट्टहासहसनं अनिभृतालापाश्च गुदिना सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसश्च, कौत्क्रुच्यं द्विधा कायेन वाचा च, तत्र कायकौत्वच्यं यत्स्वयमहसन्नेव भ्रूनयनवदनादि तथा करोति यथाऽन्यो हसति, यत्तु तज्जल्पति येनान्यो हसति तथा नानाविधजीवविरुतानि मुखाताद्यवादितां च वित्त तद्वाकोत्ऋच्यं, र ततः कन्दप्पश्च कौत्क्रुच्यं च कन्दर्पकौत्क्रव्ये, कुर्वन्निति शेषः · तह 'त्ति येन प्रकारेण परस्य विस्मय उपजायते, तथा यच्छीलं चM फलनिरपेक्षा वृत्तिः, स्वभावश्च-परविस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादिकं हसनं च अट्टहासादि, विकथाश्च परविस्मापक विविधोल्लापरूपाः, शीलस्वभावहसनविकथास्ताभिः विस्मापयन् परं कन्दर्पयोगात् कन्दर्पाः प्रस्तावाद्देवास्तेषामिय तेषूत्पत्तिनिमित्ततया कान्दपी तां भावना-तद्भावाभ्यासरूपा तां करोति, एतदनुसारेणोत्तरत्रापि भावनीयम् ।। २६१ ॥ १६३५ ॥ म॥१६३६ ॥ सूत्रत्वान्मन्त्राश्च योगाश्च तथाविधद्रव्यसम्बन्धा मन्त्रयोगं तत्कृत्वा-व्यापार्य भृत्या-भस्मनोपलक्षणत्वान्मृदा सूत्रेण वा कर्म-रक्षार्थ बसत्यादेः परिवेष्टनं भूतिकर्म, वा कौतुकादि च प्राकृतत्वाद्यः प्रयुङ्क्ते, किमर्थ ? सातरसद्धिहेतुः, इह च सातादिहेतोरभिधानं निःस्पृहस्यापवादत एतत्प्रयोगे प्रत्युत गुण इति ख्यापनार्थम् ।। २६३ ।। १६३६ ॥ श्रुतज्ञानादेरवर्णवादिता अवर्ण: Jain Education tional For Private & Personal use only jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy