Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
अव०
उत्तरा०परीषहमाह-संगो० ॥ ६४ ॥ सङ्गः एषो वक्ष्यमाणः, याः काश्चन मनुष्याद्याः स्त्रियः, एता हावभावादिभिः अत्यन्तासक्ति-परिशि.१० अवचूर्णिः | हतेत्रो मनुष्याणाम् , एतदुपादानं तेषामेव मैथुनसंज्ञा तिरेकात् , यस्य-यतेः एताः-स्त्रियः परिज्ञाताः, तत्र ज्ञपरिज्ञयाऽनर्थ
हेतुतया विदिताः, प्रत्याख्यानपरिज्ञया च त एव प्रत्याख्याताः, सुकृतं सुब्ब्यत्ययात्तेन श्रामण्यमिति ॥ १६ ॥ ६४ ॥ अतः ज्ञानसागर० ॥३६७ ॥ कि विधेयमित्याह-एव० ॥६५॥ एवमाज्ञाय बुद्धथा मेधावी पङ्कभूताः मालिन्यहेतुत्वने च, न ताभिः-स्त्रीभिर्विनिहन्याद्विशेषेण संयमजीवित विनाशात्मकेनातिशयेन तदुच्छेदरूपेणातिपातयेदात्मानम् , चरेद्धर्मानुष्ठानम् , आत्मगवेषकः सिद्धयन्वेषकः,
आदिभागः यथा श्रीस्थूलभद्रेण स्त्रीपरीषहः सोढ एवमन्यैरपि, न पुनस्तत्प्रतिस्पर्द्धिसाधुवत् ।। १७ ।। ६५ ॥ अयं चकत्र वसतः स्यादतश्चर्या B कार्या इति तत्परीषहमाह
एग० ॥६६॥ एक:-रागरहितश्चरेदप्रतिबद्धविहारेण एको वा असहायः, लाढयति प्रासुकैपणीयाहारेण साधुगुणा आत्मानं यापयतीति लाढः, अभिभूय-निर्जित्य परीषहान् , व पुनश्चरेद् ग्रामे वेत्यादि ॥१८॥६६॥ अस० ॥ ६७ ॥ न विद्यते समानोऽस्येत्यसमानः, परिग्रह-ग्रामादिकेषु ममत्वबुद्धथात्मकम् , अनिकेत:-अगृहः, परिव्रजेत्-सवतो विहरेत् , यथा सङ्गमस्थविरैश्चर्यापरीषहोऽध्यासितस्तथाऽन्यैरपि ॥ १९ ॥ ६७॥ चर्यावन्नैपेधिकीपरीपहोऽपि शरीरादिष्वप्रतिबद्धेनाधिसहनीय इति तमाह-सुसा० ॥ ६८॥ अकुक्कुचः-अशिष्टचेष्टारहितो निषीदेव-न च वित्रासयेत्परम् , श्मशानादावग्येककोऽप्यनेकभयानकोपलम्भेऽपि न स्वयं संबिभीयात् न चान्यं भापयेत् ॥२०॥ ६८॥ तत्रोपसर्गोत्पतौ कृत्यमाह-तत्थ० ॥ ६९॥ तत्र श्मशानादौ से-तस्य तिष्ठत उपसर्गाः संभवेयुरितिशषः, ततस्तानभिधारयेत् किमेतैर्मेऽचलितचतेसः स्यादिति चिन्तयेत् , D३
Jain Education national
For Privale & Personal use only
W
w.jainelibrary.org
Loading... Page Navigation 1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480