Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 401
________________ * 5 SCRECR6-1561-56 | मा भूदन्तरायो मनोऽपि न प्रदूषयेत् , किन्तु ' उवेहेत्ति' उपेक्षेत-औदासीन्येन पश्येत् , न हन्यात्माणिनो भुनानान् । द मांसशोणितम् ॥ ११ ॥ ५९ ॥ स्पृष्टो दंशमशकैरिति दृष्टान्तमाह चम्पायां जितशत्रुनृपस्य पुत्रः सुमनभद्रो युवराजः, धर्मघोषस्यान्तिके प्रवज्यैकाकित्वविहारेण विहरन्नन्यदा शरदि यत्रास्तमितो वा (सूर्यः) सकृदटव्यां प्रतिमास्थितो मशकैः खाद्यमानः पीतशोणितः तस्यामेव रात्रौ दिवमगात् । अचेलः संस्तैस्तुद्यमानो वस्त्राद्यन्वेषणपरो न स्यादित्येवाचेलप०-परि०॥६०॥ परिजीगैः वरीभविष्यामि, अचेलक इति चेलविकलोऽ ल्पभावित्वादेषामिति, सचेलको भविष्यामीति, परिजीण व मां कश्चिद्वर्याणि दास्यतीति भिक्षुन चिन्तयेत् ॥ १२॥ ६॥ * एग० ॥१३॥ एकदा जिनकल्पप्रतिपत्तौ स्थविरकल्पेऽपि दुर्लभवस्त्रादौ वा सति वा चेलं विना वर्षादिनिमित्त अप्रावरणेन जोर्णादिवत्रतया वा चेलकः, एतदित्यवस्थौचित्येन सचेलत्वमचेलत्वं च धर्माय हितं ज्ञात्वा, तत्राचेलकस्य धर्महितस्वमल्पप्रत्युपेक्षादिभिः, सचेलकस्य तु अग्न्याद्यारम्भनिवारकत्वेन, शीतादिपीडितस्य किं मे शरणमिति नो परिदेवयेत् ॥ १३ ॥ ॥ ६१ ॥ अचेलस्य वा प्रतिबद्धविहारिणः शीतादिभिरभिभूयमानत्वेनारतिरप्युत्पद्येततस्तत्परीषहमाह-गामा० ॥ ६२ ॥ ग्रामो | जिगमिषतोऽनुग्रामश्च तन्मार्गानुकूल, इति ग्रामानुग्राम, नगराद्यपलक्षणमतेत् ‘रीयंत 'ति विहरन्तम् 'अनुप्रविशेत् मनसि तम्अरतिस्वरूपं तितिक्षेत-सहेत परीषहम् ॥ १४ ॥ ६२॥ तत्सहनोपायमाह-अरई० ॥ ६३॥ अरति संयमविषयां पृष्ठतः कृत्वा तिरस्कृत्य, विरतो हिंसादिभ्यः, आत्मा रक्षतोऽपध्यानादेरनेनेत्यात्मरक्षितः, धमें आरमते-रतिमान् स्यादिति धर्मारामश्वरेत् संयमावनि, न पुनरुपन्नारतिरपि अपध्यानाऽनुप्रेक्षी भवेत ॥१५॥ ६३ ॥ उत्पन्नसंयमारतेश्च ख्यभिलाषः स्यादतस्त ARRIER- 35 उत्त० ६२ Sain Education M For Private Personal use only w.jainelibrary.org t

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480