SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ * 5 SCRECR6-1561-56 | मा भूदन्तरायो मनोऽपि न प्रदूषयेत् , किन्तु ' उवेहेत्ति' उपेक्षेत-औदासीन्येन पश्येत् , न हन्यात्माणिनो भुनानान् । द मांसशोणितम् ॥ ११ ॥ ५९ ॥ स्पृष्टो दंशमशकैरिति दृष्टान्तमाह चम्पायां जितशत्रुनृपस्य पुत्रः सुमनभद्रो युवराजः, धर्मघोषस्यान्तिके प्रवज्यैकाकित्वविहारेण विहरन्नन्यदा शरदि यत्रास्तमितो वा (सूर्यः) सकृदटव्यां प्रतिमास्थितो मशकैः खाद्यमानः पीतशोणितः तस्यामेव रात्रौ दिवमगात् । अचेलः संस्तैस्तुद्यमानो वस्त्राद्यन्वेषणपरो न स्यादित्येवाचेलप०-परि०॥६०॥ परिजीगैः वरीभविष्यामि, अचेलक इति चेलविकलोऽ ल्पभावित्वादेषामिति, सचेलको भविष्यामीति, परिजीण व मां कश्चिद्वर्याणि दास्यतीति भिक्षुन चिन्तयेत् ॥ १२॥ ६॥ * एग० ॥१३॥ एकदा जिनकल्पप्रतिपत्तौ स्थविरकल्पेऽपि दुर्लभवस्त्रादौ वा सति वा चेलं विना वर्षादिनिमित्त अप्रावरणेन जोर्णादिवत्रतया वा चेलकः, एतदित्यवस्थौचित्येन सचेलत्वमचेलत्वं च धर्माय हितं ज्ञात्वा, तत्राचेलकस्य धर्महितस्वमल्पप्रत्युपेक्षादिभिः, सचेलकस्य तु अग्न्याद्यारम्भनिवारकत्वेन, शीतादिपीडितस्य किं मे शरणमिति नो परिदेवयेत् ॥ १३ ॥ ॥ ६१ ॥ अचेलस्य वा प्रतिबद्धविहारिणः शीतादिभिरभिभूयमानत्वेनारतिरप्युत्पद्येततस्तत्परीषहमाह-गामा० ॥ ६२ ॥ ग्रामो | जिगमिषतोऽनुग्रामश्च तन्मार्गानुकूल, इति ग्रामानुग्राम, नगराद्यपलक्षणमतेत् ‘रीयंत 'ति विहरन्तम् 'अनुप्रविशेत् मनसि तम्अरतिस्वरूपं तितिक्षेत-सहेत परीषहम् ॥ १४ ॥ ६२॥ तत्सहनोपायमाह-अरई० ॥ ६३॥ अरति संयमविषयां पृष्ठतः कृत्वा तिरस्कृत्य, विरतो हिंसादिभ्यः, आत्मा रक्षतोऽपध्यानादेरनेनेत्यात्मरक्षितः, धमें आरमते-रतिमान् स्यादिति धर्मारामश्वरेत् संयमावनि, न पुनरुपन्नारतिरपि अपध्यानाऽनुप्रेक्षी भवेत ॥१५॥ ६३ ॥ उत्पन्नसंयमारतेश्च ख्यभिलाषः स्यादतस्त ARRIER- 35 उत्त० ६२ Sain Education M For Private Personal use only w.jainelibrary.org t
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy