________________
उत्तरा
II कुर्वन्नन्नमानीय २ द्विवागि दिनानि भोजते. अथान्यदामुनिना सहावतारितो भिक्षाकृते, तदा बादं निदाघो वर्तते, सुकुमारतनुत्वे परिशि.१० अवचूर्णिः
B नासौ दह्यमानेन ऊर्ध्वमधःसाकं तापेन शरीरे स्वेदेन मुखे च तृषाकुलो वातायनछायायामुपागतः, उदारशरीरं दृष्ट्वा प्रोषितप्रिया | धनाढयवणिग्भार्या वातायनस्थाऽध्युपयन्ना, साधु स्वदोम्याऽऽकार्य कः समिति प्रच्छ, साधुना प्रयच्छ भिक्षाम् ,' इत्युक्ते
४ ज्ञानसागर
অন্য ॥३६६ ॥ मोदकान् प्रदायोक्तस्तया. किं त्वया व्रतं जगृहे ? सुखहेतोरित्युक्ते तेन पश्चिमे वयसि कर्याद् व्रतमधुना मया साई भोगान्
व अदिभागः भुक्ष्व इत्युक्तः, उष्णेन भनः प्रपेदे तचः, साधतं प्रतीक्षमागोन्यविधागत्य गुरूगामकथयत् , गुरूणा साधून् प्रष्य गवेषितो न दृष्टः, तस्य माता यतिनी पुत्रमोहाद्विकलाऽजनि, अन्यदा डिम्भपरिवृत्तां-'हार्हन्नक ! अन्नक ! क्वासि' इति चिलापरां गवाक्षस्थस्तां ददर्श स्वमातरम् , उपलक्ष्याचिन्तयद्-अधन्योऽस्मि अम्बाया दुःखाब्धी स्वस्य भावं प्रेक्ष्य, आगत्य तत्पादयोः पपात, तं प्रेक्ष्य स्वस्था जाता, तत्पृष्टः सचरित्रमकथयत् , अम्बया सम्बोध्य बतायाभ्यर्थितः, स प्राह-पापकर्माहमसह संयम कर्त परं करोम्यनशनम् , भवत्येवम् , मासंयतो भूः, इत्युक्ते अम्बया तप्तशिलायां पादपोपगमेन क्षणादुष्णेन विलीनो नवनीतवत् सुरश्चाभवत् ॥ उगं प्रोन्मे तदनन्तरं च वर्षा, तत्र देशादि इति तत्परिषहमाह-ट्ठो० ॥ ५८॥ दंशमशः, अलगत्वाद् युकादिभिध समरे 'ति सम एव तदगणनया वाशब्द ॥६६६ ॥ | इवाथै स च भिन्नक्रमत्वान्नाग इव-हस्तीव शूरः पराक्रमवान्, यद्वा योधस्तद्वदभिहन्यात , परं-शत्रुम् । अयमों-यथा शूरः करी यथा वा योधः शरैस्तुद्यमानोऽपि तदगणनया रणशिरसि शत्रन् जयति एवमयमपि देशावस्तुबमानोऽपि भावशत्रुक्रोधादिकं जयेत् ॥ १०॥५८ ॥ कथमित्याह-ण ॥ ५९ ॥ न संत्रसत नोद्विजेत देशादिभिः, न निवारयेतान् , तुदतो
Reck
JainEducation
For Privale & Personal use only
ininelibrary.org