SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ तामतिक्रम्य शीताततॊऽहमिति न गच्छेत्स्थानान्तरम् , जिनशासनं अन्य जीप अन्यश्च देहा, नरकादिषु अनुभूतपूर्वास्तीवशीतवेदना जीवैरित्यादिकम् ॥ ६॥५४ ॥ अन्यच्च–ण मे० ॥ ५५ ॥ निवार्यते शीताद्यनेनेति निवारण-सौधादि, छवित्राणं-- वस्त्रकम्बलादि, इति अहं अग्निं सेवेऽधुना ॥ आलयद्वारं, तत्र 'नातिवेलं मुनिर्गच्छेदि 'त्यादि सूचितं दृष्टान्तमाहराजगृहे चत्वारो वयस्या वणिजः श्रीभद्रबाहुगुर्वन्ते प्रवज्य श्रुतं बह्वधोत्यैकिप्रतिमां प्रतिपन्नाः विहरन्तस्तत्रवेयुः, तदा हेमन्त आसीत्त च भिक्षाभोजनमाधाय तृतीयपौरुष्यां न्यवर्तन्त, पुरात्पृथक्पृथगुपयातां तेषां एकस्य चरमपौरुषी वैभारगिरिगुहाद्वारेऽवगाढा, तत्रवासावास्थात् , पुरोद्याने द्वितीयस्य, तृतीयस्योद्यानसमीपे, चतुर्थस्य पुराभ्यणे, तत्र गुहासन्नस्थः सो महाशीतव्य-ल थित्ते रजन्यां आद्ययाम एव मृतः, उद्यानस्थो द्वितीये, उद्यानासन्नस्तृतीये, तुयः पुरासन्नेऽल्पशीतत्वेन चतुर्थे, साऽपि समाधिना विपद्य भी जग्मुर्दिवम् ।। ७ ॥ ५५ ॥ शीतविपक्षभूतमुष्णमिति तत्परीपहमाह उसि० ॥ ५६ ।। उष्णं-उष्णस्पर्शवद् भूशिलादि तेन परितापः उष्णपरितापस्तेत, तथा परिदाहेन-बहिः स्वेदमलाम्यां वहिना वा अन्तश्च तृषाजनितदाहस्वरूपेण तर्जितो--ऽत्यन्तपीडितः, तथा ग्रीष्मे वा शब्दात् शरदि परितापेन रविकिरादिजनितेन तर्जितः सात-सुखहेतुं प्रति न परिदेवेत् , हा कदा शीतांशुशीतादि भावि ॥८॥५६॥ उपदेशान्तरमाह-उण्हा० ॥ ५७ ।। मेधावी-मर्यादानतिवर्ती, गात्रं न परिषिञ्चत्-न सूक्ष्मोदकविन्दुभिः, न वीजयेच्च तालवृन्तादिनात्मानम् ॥ ९॥ ५७ ॥ उष्णपरीषहे दृष्टान्तमाह-तगरापुर्यामा गादहन्मित्राचार्यः, तत्याच दतो वणिम् भद्राभार्याऽऽहन्नकसुतयुतःप्रावजन्समर्थमपि पुत्रम् [प्रस्नान भ्रमयते] पिताऽभीष्टाहारश्च पुष्णाति, साधयोऽन्ये तदप्रीतिभीत्या किमपि न कथयन्ति, अन्यदा दत्ते दिवं गते क्षुल्लः शुचं For Private & Personal Use Only Jain Education Intel nelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy