Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तरा०
अनचूर्णिः
॥३५५।।
Jain Education Int
電
नाम
पृष्ठम् पङ्क्तिः
श्वेतो धावति
१ १७
न च कारणोच्छेदं विना कार्योच्छेदः
२३
83
पृष्ठम् पक्तिः जिणसासणं-जिनागमम् १६ १० उवहाणं- उपधानं आगमोपचाररूपमाचाम्लादि २३ २२ ॐ उवहाणं- उपधानं अङ्गानङ्गाध्ययनादो यथायोगमा चाम्लादितपोविशेषः
७
नाम
८० ११
९
१९
चर- आगमिकक्रियां सेबस्व ३७ पवयण प्रवचनं- आगमः १९७
षष्ठं परिशिष्टम् श्री उत्तराध्ययनावचूर्णिगता न्यायाः
पृष्ठम् पङ्क्तिः नाम
पृष्ठम् पक्तिः कारणभेदे हि कार्यभेदसम्भवः १८५ ४ समुदायेषु हि प्रवृत्ताः शब्दाः
सप्तमं परिशिष्टम् श्रीउत्तराध्ययनावचूर्णिकृत्कृता केषाञ्चित् शब्दानां व्याख्या
पृष्ठम् पक्तिः दिडिबाओ दृष्टिवादः -पूर्वाणि
२२८ १७ उपाङ्गादीनि औपपातिकादीनि
नाम
डमरुकमणिः ८५ २५ तास्थ्यात्तद्व्यपदेशः १५१ २६ यत्राकृतिस्तत्र गुणाः १६१ १९
पृष्ठम् पङ्क्तिः नाम
नाम अंगेण अङ्गेन- आचारादिना २२८ ४ अंगाई - अङ्गानि आचारादीनि २२८ १७ बाहिरेण बाह्येन - अनङ्गप्रविष्टेनोत्तराध्ययनादिना २२८ ४ पण प्रकीर्णकानि उत्तराध्ययनादीनि २२८ १६
२२८ १७
सुयधम्मं श्रुतधर्म अङ्गप्रविष्टाया
२२९
गमस्वरूपम्
तिथं तीर्थं गणधरः २४०
For Private & Personal Use Only
८
७
नाम
पृष्ठम् पङ्क्तिः अवयवेष्वपि प्रवर्त्तन्ते २५२
२
नवलोदकं पादरोगः ३२७
१०
नाम पृष्ठम् परिक्तः तिथं तीर्थ प्रवचनं श्रुतम् २४० ७
तित्थधम्मं - तीर्थ- गणधरः तस्य
आचारः श्रुतप्रदानलक्षणः तीर्थधर्मः
२४० ७
तित्थधम्मं श्रुतधर्मः २४० ७ दसाइणं दशादीनां दशाश्रतस्कन्ध-कल्प व्यवहाराणाम् २६४
११
溦
परिशि.
६-७
न्यायाः,
शब्दानां
व्याख्या ।
।।३५५।।
www.jainelibrary.org