Book Title: Uttaradhyayanani Uttararddha
Author(s): Chirantanacharya, Kanchansagarsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
6
उत्तरा. अवचूर्णिः
+
॥३६२ ॥
परिशि.१० वधैः-लकुटादिताडनः ॥ १६॥ गनवत्यात्मक प्रतिरूपविनयमाह-पडि० ॥ १७॥ प्रत्यनीकमिति प्रत्यनीकत्वं बुद्धानागुरूणां वाचा किं त्वमपि कि जानीषे ? इत्येवंरूपया, अथवा कर्मणा-करचरणस्पर्शनादिना, आविः-जनसमक्षं रहस्येकान्ते ॥ १७॥ १ ज्ञान सागर पुनः शुश्रणामात्मकं तमेवाह--ण पक्व०॥१८॥ पक्षतः उपवेशने तत्पङक्तिसमावेशतः तत्साम्यापादनेनाविनयभावात् अग्रतो
दिभाग: बन्दकजनस्य गुरुमुखावीक्षणादिनाप्रीतिभावात , नैव, कृत्यानां-आचार्यादीनां पृष्ठतो मुखादर्शने द्वयोरपि रसवत्ताभावात् न युज्यात्-संघट्टयेत् उरुणा-आत्मोयेन, उरु-गुरुसम्बन्धिनम् , उपलक्षणं च शेपागस्पर्शपरिहारस्य, शयने शयित आसीनो वा, न प्रतिशृणुयात् , किंवा त्यागा, इच्छामोऽनुशिष्टिमिति वदेत ॥ १८ ॥ पुनस्तमेवाह--नेव०। १९॥ पक्षपिण्डं वा--बाहुद्वयकायपिण्डात्मकं, पादौ प्रसारितौ वाऽपि कृत्वेति शेषः, न तिष्ठेत गुरूणामन्तिके, उचितप्रदेशेऽपि ॥ १९॥ आय० ॥ २० ॥ आचार्यादि| भिर्व्याकृतः--शब्दितः, प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति, गुरव इति प्रेक्षितुं शीलमस्येति प्रसादप्रेक्षी ॥ २० ॥
आल. ॥ २१॥ आ-ईपल्लपति-बदति, लपति वारंवारं, कदाचिदपि, व्याख्यानादिव्याकुलतायामपि, यतो-यत्नवान् , 151 जत्तं-यत्तु यदादिशति तत् प्रतिशृणुयाद्-अवश्यं विधेयतयाऽभ्युपगच्छेत् ॥ २१॥ आस०॥ २२॥ न पृच्छते सूत्रादिकम् , उत्कटको मुक्तासनः कारणतो वा पादपुञ्छनादिगतः । प्रकृष्ट-भावान्विततयाऽअलिपुटमस्येति ॥ २२॥ कृत्यमाह-एवं० ॥२३॥ यथाश्रुतं गुरुभ्यः ॥ २३॥ शिष्यस्य वाग्विनयमाह-सुसं० ॥ २४ ॥ अवधारिणीमेवात्मिकां वाचं, किंबहुना भाषादोषमशेषमपि मायां वा क्रोधादींश्च ॥२४॥ किंच-न ल०॥ २५ ॥ मर्मगं वचन मिति सर्वत्र शेषः, चान्तरेण वा विना वा प्रयोजन, 18॥ ३६२ ।। पृष्टविषयत्वादस्य न पौनरुक्त्यं, भाषादोषं अनेन ।॥ २५ ॥ उपाधिकृतदोषत्यागमाह
For Private & Personal Use Only
Jain Education Altional
ainelibrary.org
Loading... Page Navigation 1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480