________________
6
उत्तरा. अवचूर्णिः
+
॥३६२ ॥
परिशि.१० वधैः-लकुटादिताडनः ॥ १६॥ गनवत्यात्मक प्रतिरूपविनयमाह-पडि० ॥ १७॥ प्रत्यनीकमिति प्रत्यनीकत्वं बुद्धानागुरूणां वाचा किं त्वमपि कि जानीषे ? इत्येवंरूपया, अथवा कर्मणा-करचरणस्पर्शनादिना, आविः-जनसमक्षं रहस्येकान्ते ॥ १७॥ १ ज्ञान सागर पुनः शुश्रणामात्मकं तमेवाह--ण पक्व०॥१८॥ पक्षतः उपवेशने तत्पङक्तिसमावेशतः तत्साम्यापादनेनाविनयभावात् अग्रतो
दिभाग: बन्दकजनस्य गुरुमुखावीक्षणादिनाप्रीतिभावात , नैव, कृत्यानां-आचार्यादीनां पृष्ठतो मुखादर्शने द्वयोरपि रसवत्ताभावात् न युज्यात्-संघट्टयेत् उरुणा-आत्मोयेन, उरु-गुरुसम्बन्धिनम् , उपलक्षणं च शेपागस्पर्शपरिहारस्य, शयने शयित आसीनो वा, न प्रतिशृणुयात् , किंवा त्यागा, इच्छामोऽनुशिष्टिमिति वदेत ॥ १८ ॥ पुनस्तमेवाह--नेव०। १९॥ पक्षपिण्डं वा--बाहुद्वयकायपिण्डात्मकं, पादौ प्रसारितौ वाऽपि कृत्वेति शेषः, न तिष्ठेत गुरूणामन्तिके, उचितप्रदेशेऽपि ॥ १९॥ आय० ॥ २० ॥ आचार्यादि| भिर्व्याकृतः--शब्दितः, प्रसादोऽयं यदन्यसद्भावेऽपि मामादिशन्ति, गुरव इति प्रेक्षितुं शीलमस्येति प्रसादप्रेक्षी ॥ २० ॥
आल. ॥ २१॥ आ-ईपल्लपति-बदति, लपति वारंवारं, कदाचिदपि, व्याख्यानादिव्याकुलतायामपि, यतो-यत्नवान् , 151 जत्तं-यत्तु यदादिशति तत् प्रतिशृणुयाद्-अवश्यं विधेयतयाऽभ्युपगच्छेत् ॥ २१॥ आस०॥ २२॥ न पृच्छते सूत्रादिकम् , उत्कटको मुक्तासनः कारणतो वा पादपुञ्छनादिगतः । प्रकृष्ट-भावान्विततयाऽअलिपुटमस्येति ॥ २२॥ कृत्यमाह-एवं० ॥२३॥ यथाश्रुतं गुरुभ्यः ॥ २३॥ शिष्यस्य वाग्विनयमाह-सुसं० ॥ २४ ॥ अवधारिणीमेवात्मिकां वाचं, किंबहुना भाषादोषमशेषमपि मायां वा क्रोधादींश्च ॥२४॥ किंच-न ल०॥ २५ ॥ मर्मगं वचन मिति सर्वत्र शेषः, चान्तरेण वा विना वा प्रयोजन, 18॥ ३६२ ।। पृष्टविषयत्वादस्य न पौनरुक्त्यं, भाषादोषं अनेन ।॥ २५ ॥ उपाधिकृतदोषत्यागमाह
For Private & Personal Use Only
Jain Education Altional
ainelibrary.org