SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ LA सम० ॥ २६॥ सम-समरेषु-खरकुटी' उपलक्षणत्वादस्यानेष्वपि नीचास्पदेषु, गृहेषु सन्धिपु-गृहद्वयान्तरालेषु राजमार्गादौ, एको-असहाय एकया स्त्रिया साद्धं नव तिष्ठेत् संलपेन्नेव [ उद्ध स्थानास्थानं भवेत् ] न संलपेत्तयैव सह संभाष न कुर्यात् ॥ २६ ॥ गुरूभिः शिक्षितो यत्कुर्यात्तदाह-जं मे० : २७ ॥ शीतेन-सोपचारवचसा, लाभो-अप्राप्तार्थप्राप्तिरूपो यन्मां दोषकारिणममी शासयन्तीति, प्रेक्ष्य-आलोच्य, प्रयतस्तत्पतिशृणुयात् कार्यतयाऽङ्गीकुर्यात् ॥ २७ ॥ किं गुरूक्तमपि कस्यचिदन्यथा स्यादित्याह-अनु० ॥ २८॥ उपाये-मृदपरुषभाषणादौ भवमौपाय, दुष्कृतस्य चोदनं-प्रेरणं हा! किमिदमित्याचरितमिति, गुरुकृतं हितं-इहपरलोकोपकारि, तदनुशासनं मन्यते प्राज्ञः ॥ २८ ॥ एतदेवाह-हिये. ॥ २९ ॥ अनुशासन-गुरुकृतं मन्यन्तः शेषः, शान्तिः शुद्धिः-आशयविशुद्धता तत्कर, तत्करं ज्ञानादिगुणस्थानम् ॥ २९ ॥ आस० ॥३०॥ उवचिद्विजा-उपविशेत् अनुच्चे-द्रव्यतो नीचे भावतः स्वल्पमूल्यादौ. गुर्वासनादिति गम्यते, अकुचेअस्पन्दमाने स्थिरे-समपादप्रतिष्टिते ईदृशेऽप्यासने अल्पोत्थायी-प्रयोजनेऽपि न पुनः पुनः, निरुत्थायी-निमित्तं विना, अथ अल्पस्यन्दनः करादिभिरल्पमेव चलन् ॥३०॥ चरणबिनयात्मिकपणामाह कालेण. ॥३१॥ सप्तम्यर्थे तृतीया काले-प्रस्तावे निष्कामेत-गच्छेत तथा काले च प्रतिक्रामेत्-प्रतिनिवर्तत भिक्षाटनादि अकालं-तक्रियाया असमयम् , काले प्रत्युयेक्षणादिसम्बन्धिनि, कालं-तत्कालोचितं क्रियाकाण्डं समाचरेत कुर्यात् ॥ ३१॥ निर्गतश्च यत्कुर्यात्तदाह-परि० ॥ ३२॥ परिपाटयां भोक्तमुपविष्टः पुरुषपकृत्यां न तिष्ठेद् . अप्रीत्यदृष्टकल्याणकादिदोषसंभवात दत्त-दानं तस्मिन् गृहिणा दीयमाने एपणां-तद्गतदोषान्वेषणात्मकां चरेद्-आसेवेत, अनेन ग्रहणष For Private & Personal use only T ES-5E Jain Education Interational
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy