SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ द्रव्यतस्त विविक्तशय्यादिस्थः, इत्थं हि अचण्डालीककरणाद्यनुत्थानम् , अधीतार्थस्थिरीकरणं च कृतं स्यात् , अत्र पादत्रयेण वाग्यप्तिरुक्ता, ध्यायेदिति मनोगु०, पाठान्तरख्याख्याद्वयेन तु कायगुप्तिः, एताश्च चारित्रान्तर्गता एवेति देशतश्चारित्रविनयाभि धानम ॥ १० ॥ एवं कृत्याकृत्यविधिनिषेधत उक्तः, कदाचित्तद्विपर्यये किंकायमित्याह आहच्च० ॥११॥ आहत्य--कदाचित् , कट्ट-कृत्या न निहवीत, इय( अय)मर्थः कथञ्चित्परः प्रतीतमप्रतीत वा । मनःशल्यमालोचयेत् सत्यम्, अनेन तपोविनयमाह ॥ ११॥ यदेव गुरूपदेशस्तदैव प्रवर्तितव्यं चेति नान्यथेति शङ्कापनोदायाहमागलिय० ॥१२॥ गल्यश्वः अविनीताश्वः, स इव कशं-कशाप्रहारं वचनं-प्रवृत्तिविषयम् , इवस्य भिन्नक्रमत्वादाकीर्णोविनीतः स चेहाश्वः स इव, सुशिष्यो गुरोराकारादि दृष्ट्वा पापकमनुष्ठानं परिवर्जयेत् ॥ १२ ॥ गल्याकीर्णतुल्यैगुरौ कोपप्रसादनेऽपि क्रियते अत आह-अणा० ॥१३ ।। अनाश्रिताः--न आ-समन्तात् शृण्वन्ति गुरुवचं (चः) इति प्रतिवचोऽदानात् स्थूलम्अनिपणं वचो एषां ते, मृदमपि-अकोपनमपि लघु-शीघ्रम् , दक्षस्य भावो दाक्ष्यम्-अप्रविलम्बितकारित्वं तेनोपपेताः प्रसादयेयः ते शिष्या दराश्रयमपि गुरुम् ॥ १३ ॥ कथं पुनगुरुचित्तमनुगमनीयमिन्याह-नापु०। ९४॥ धारयेन्मनसीति शेषः । इवाप्योगम्यत्वात् प्रिय मित्र-इष्टमिव अप्रियमपि-कर्णकटुतयाऽनिष्टमपि गुरुवच इति गम्यम् ॥ १४॥ क्रोधासत्यताकारणादिभिरात्मदमनोपाय उक्तः, तत्र च बायधपि दमनीयेषु सत्सु किमिति तस्यैव दमनोपाय उद्दिश्यते ? किंवा दमने फलमिति अत्रोच्यते-अपा० ॥१५॥ है आत्मैव दुर्दमः तद्दमने दमिता एव बाह्यदमनीयाः ।। १५ ।। किं पुनः परिभावयन्नात्मानं दमयेदित्याह-- बर०॥१६॥ वरं-प्रधानं मे आत्मा तदाधाररूपैर्वा देहः, माऽहं परैः-आत्मव्यतिरिक्तैः दमंतोत्ति-दमितः-खेदितः । For Privale & Personal Use Only Sain Education Internal finelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy