________________
परिशि.१०
ज्ञानसागर
अव० अदिभाग:
न
%
%
- दुष्ट-रागाद्युपहतं, शीलं-स्वभावो यस्य सुखमेवेह परलोकापकारितया इतरस्य मुखरो वा, निष्काश्यते कुलगणादेः असम्बद्धभाषी उत्तरा०
॥ ४ ॥ तत्र कथमसौ प्रवत्तते ? उच्यते-कणकुंडगं० ॥५॥ कणास्तन्दुलाः, तेषां तन्मिश्र वा, कुण्डक-कणिशं गर्ता शूकरो |
यथेतिगम्यम् , प्रस्तावात शुभम् , मृगोऽज्ञानत्वाद् अविनीत इति ॥५॥ उक्तोपसंहारपूर्व कृत्योपदेशमाह॥३६१॥
सुणिआ०॥ ६ ॥ श्रुत्वा अभाव-नत्रः कु. सार्थत्वादशुभभावं सर्वतो निष्काशनरूपम् , प्राकृतत्वात् शुन्या इव, शूकरोपमस्य नरस्य आत्मानमात्मनेवेति गम्यते ॥ ६ ॥ तम्हा० ॥७॥ एषयेत्कुर्यात् । यतो विनयाच्छीलं प्रतिलभेत्-प्राप्नुयात् . बुद्धानाम-आचार्यादीनां पुत्र इव पुत्रः, नियागः-मोक्षस्तदर्थी सन् कुतश्चिद् गणादेः ॥ ७ ॥ कथं विनय एषयितव्य | इत्याह-निसंते ॥ ८॥ नितरां शान्तः अन्तः क्रोधत्यागेन बहिश्च प्रशान्ताकारतया निःशान्तः स्यात् , तथा मुखारिमुखरो वा असन, अर्थयुक्तानि हेयोपादेयाभिधायकानि अर्थाद् आगमवचांसि निरर्थकानि डित्थडवित्थादीनि, यद्वा वैश्यिक-वात्स्यायनादीनि स्वीकथादीनि वा, तुः-पुनरये निशान्तः इत्यनेन प्रशमनादिभिः उपलक्षणत्वाद्दर्शनस्येति, दर्शनविनयः, शेषेण श्रृतज्ञानशिक्षाभिधायिना ज्ञानदर्शनविनयः ।।८।। कथं पुनः शिक्षते इत्याह-अणु० ॥ ९॥ क्षुद्रैः चालैः शीलहीनैर्वा पार्श्वस्थादिभिः क्रोडां चान्त्याक्षरिकाप्रहेलिकादानादिरूपाम् ॥९॥ पुनरन्यथा विनयमाह-मा० ॥१०॥ चन्ड:-क्रोधः
तशादनृत-अलीकभाषणं चण्डालीकं भयालीकाद्युपलक्षणमेतत् , यद्वा चण्डालजातौ भवं चाण्डालिकं कर्म, अथवाऽचण्ड ! * सौम्यालीकं गुरुवचनं आगममिवेति गम्यते, मा कार्षीः लपेत्-भाषेत बह्वालापनात् ध्यानाध्ययनवातक्षोभादिसंभवात् , काल
आद्यपौरुष्यादिस्तेनाधीत्य, प्रच्छन्नायुपलक्षणमतेत् , ततोऽध्ययनानन्तरं ध्यायेत्-चिन्तयेत् , एकक इति भावतो रागादिरहितो,
%
%
॥ ३६१ ॥
For Private & Personal use only
jainesbrary.org