________________
*
+
नाना
श्रीउत्तराध्यायनावपूर्णी
दशमं परिशिष्टम् श्रीमदुत्तराध्ययनसूत्रस्य श्रीमज्ज्ञानसागरमरिकृतावचूरेः
आदिभागः॥ संजोगा० ॥ १ ॥ संजो( यो )गात्-मात्रादिकषायादिबाह्याभ्यन्तरभेदात् विविधैः प्रकारः ज्ञानभावनादिभिः, प्रकर्षण परीसवहादसाहन्णुतालक्षणन मुक्तस्य विनयमलत्वाद् धर्मस्यादावध्ययनम् , साध्वाचारं अभ्युत्थानादिकं वा विनय प्रादःकारण्याम, आनुपूर्ध्या तृतीयार्थ द्वितीया, शृणुतेति-श्रोतुरभिमुखीकरणम, पराङ्मुखमपि शिष्यं वोधतो वक्तुर्लाभ इति सूचितम् , मे-मम कथयतो (इति) गम्यम् ॥१॥ विनयं धर्मिद्वारेणाह-आणाणि ॥२॥ आज्ञा-भगवदुक्तागमरूपा तस्या निर्देश:उत्सगोपवादाभ्यां प्रतिपादनम् , यद्वा आज्ञा-सौम्य ! इंदं कर्विद मा वेति गुरुवचस्तस्या निर्देश; इदमित्यमेव करोमीति निश्चयस्तत्करः, गुरूणामुपपातो-दृग्वाचोविषयदेशावस्थानम इङ्गितं-प्रवृत्तिमूचकमीषद्मशिर कम्पादि सूक्ष्मधीगम्यम् , आकार:
स्थूलधीगम्यः प्रस्थानादिव्यजको दिगवलोकनादि तौ अर्थाद गरुगतौ सम्यक्प्रकग जानाति, इङ्गिताकारसम्प्रज्ञः ॥ २॥ पा अविनय धर्मिद्वारेणाह-आणाऽणि॥३॥ प्रत्यनीकः. अतत्त्वज्ञः, अविनीतः, कूलवालकवत् घटान्तेन ।। ३ ।। अस्य दापमाहGI जहा सुणी०॥४॥ शुनीति स्वीनिर्देशोऽत्यन्तकत्सार्थः प्रतीकीर्णा सर्वावयवकत्सोपदर्शकः, निष्कास्यते सर्वतो गृहादेः,
ke-%956
5644)
उत्त० ६१
Jain Education International
For Private & Personal use only
www.jainelibrary.org