________________
શ્રી ઉત્તરાધ્યયન સૂત્ર સાય-બીજો ભાગ
२८८
न वा भेन्निपुर्ण सहाय्य, गुणाधिकं वा गुणतस्समं वा । एकोऽपि पापानि विवर्जयन्विहरेत्कामेष्वसजन् ॥
11411
અં–જો કદાચ જ્ઞાનાદિથી અધિક કે સમાન નિપુણ્ સાથીદાર-સહાયક ન મળે, કામલેગામાં આસક્તિને નહિ કરતા અને પાપના હેતુભૂત અનુષ્ઠાનાના ત્યાગ કરતા, ગીતા અનેલેા એકલા પણ વિહાર કરે ! હવે જ્ઞાનાદિના અવરોધક અને દુઃખહેતુભૂત માહાદિના જે પ્રકારે ઉત્પાદ, જે પ્રકારે ક્ષય અને જે પ્રકારે તેના ક્ષયમાં દુઃખને ક્ષય છે, એ વિષય मुडे छे. (५-१२२५)
जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खुतहा, मोहं च तण्हाययणं वयंति || ६ || रागो य दोसोविय कम्मबीयं, कम्मं च मोहप्पभवं वयंति । कम्मं च जाईमरणस्स मूलं, दुक्खं च जाई मरणं वयंति ॥७॥ दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ हा । तन्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाइ ॥ ॥ त्रिभिर्विशेषकम् ॥
यथा चाण्डप्रभवा बलाका, अण्डं बलाकाप्रभवं यथा च एवमेव मोहायतना खु तृष्णा मोहं च तृष्णायतनं वदन्ति ॥ ६ ॥ राग द्वेषोपि च कर्मबीजं, कर्म च मोहप्रभवं कर्म च जातिमरणस्य मूलं दुःखं च जातिमरणं दुःखं हतं यस्य न भवति मोहो, मोहो हतो यस्य न भवति तृष्णा । तृष्णा हता यस्य न भवति लोभः, लोभा इतो यस्य न किञ्चनानि ॥ ८ ॥
वदन्ति । वदन्ति ||७||
॥ त्रिभिर्विशेषकम् ॥