Book Title: Uttaradhyayan Sutra Part 02
Author(s): Bhadrankarsuri
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
४४२
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ-બીજો ભાગ
पoिraमस्स भागो, असंखिज्जइमो भवे आउठिई खहयराणं, अंतोमुडुतं जहण्णिआ असंखभागो पलिअस्स, उक्कोसेण उ साहिओ । पुव्वकोडिपुहुत्तेणं, अंतोमुहूतं जहण्णिआ काठई खहयराणं, अंतर तेसिमं भवे काळं अनंतमुकोर्स, अंतोमुहुत्तं जहण्णगं एएसिं वण्णओ चेव, गंधओ रसफासओ संठणास वावि, विहाणाई सहस्ससो
1
॥ १८९ ॥
॥ १९०॥
I
॥१९१॥
1
॥१९२॥
॥ पंचभिःकुलकम् ॥
सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च पल्योपमस्य भागोऽसङ्ख्येयतमो भवेत् आयुस्थितिः खचराणामन्तर्मुहूर्त्त जघन्यका असङ्ख्यभागः पल्यस्योत्कृष्टेन तु साधिकः पूर्व कोटी पृथक्त्वेनाऽन्तर्मुहूर्त्त जघन्यका कायस्थितिः खचराणामन्तरं तेषामिदं भवेत् कालमनन्तमुत्कृष्टमन्तर्मुहूर्त्त जघन्यकम् एतेषां वर्णतश्चैव गन्धतो रसस्पर्शतः संस्थानादेशतो वाऽपि, विधानानि सहस्रशः
1
।। १८८ ।।
I
।। १८९ ॥
1
॥१९०॥
I
॥१९१॥
1
॥१९२॥
॥ पञ्चभिः कुलकम् ॥
અથ –પ્રવાહની અપેક્ષાએ ખેચરતિય ચા અનાદિઅન‘ત છે અને સ્થિતિની અપેક્ષાએ સાદિસાન્ત છે. ભવસ્થિતિગજ યુગલિક પ`ખીએનુ ઉત્કૃષ્ટ આયુષ્ય પક્ષે પમનાં

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488