Book Title: Uttaradhyayan Sutra Part 02
Author(s): Bhadrankarsuri
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
શ્રી જીવાજીવવિભક્તિ-અધ્યયન-૩૬
૪૫૩ 'सागराणि अ सत्तेव, उक्कोसेण ठिई भवे । सणकुमारे जहण्णेणं, दुण्णि उ सागरोवमा ॥२२२॥ साहिआ सागरा सत्त, उक्कोसेण ठिई भवे ।। माहिदम्मि जहन्नेणं, साहिआ दुण्णि सागरा ॥२२३॥ दस चेव सागराइ, उक्कोसेण ठिई भवे ।. बंभलोए जहन्नेणं, सत्त उ सागरोवमा ॥२२४॥ चउद्दस उ सागराई, उक्कोसेण ठिई भवे । लंतगंमि जहन्नेणं, दस उ सागरोवमा ॥२२५॥ सत्तरस सागराइ, उक्कोसेण ठिई भवे । महासुक्के जहण्णेणं, चउद्दस सागरोवमा ॥२२६॥ अट्ठारस सागराइ, उक्कोसेण ठिई भवे । सहस्सारे जहण्णेणं, सत्तरस सागरोवमा ॥२२७॥ सागरा अउणवीसं तु, उक्कोसेण ठिई भवे । आणयम्मि जहण्णेणं, अट्ठारस सागरोवमा ॥२२८॥ वीसं तु सागराई, उक्कोसेण ठिई भवे । पाणयम्मि जहण्णेणं, सागरा अउणवीसई ॥२२९॥ सागरा- इक्कवीसं तु, उक्कोसेण ठिई भवे । आरणम्मि जहण्णेणं, वीसई सागरोवमा ॥२३०॥ बांवीस सागराइ', उक्को सेण ठिई भवे । अच्चुअम्मि जहण्णेणं, सागरा इक्कवीसई ॥२३॥

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488