SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ४४२ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ-બીજો ભાગ पoिraमस्स भागो, असंखिज्जइमो भवे आउठिई खहयराणं, अंतोमुडुतं जहण्णिआ असंखभागो पलिअस्स, उक्कोसेण उ साहिओ । पुव्वकोडिपुहुत्तेणं, अंतोमुहूतं जहण्णिआ काठई खहयराणं, अंतर तेसिमं भवे काळं अनंतमुकोर्स, अंतोमुहुत्तं जहण्णगं एएसिं वण्णओ चेव, गंधओ रसफासओ संठणास वावि, विहाणाई सहस्ससो 1 ॥ १८९ ॥ ॥ १९०॥ I ॥१९१॥ 1 ॥१९२॥ ॥ पंचभिःकुलकम् ॥ सन्ततिं प्राप्याऽनादिका, अपर्यवसिता अपि च स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च पल्योपमस्य भागोऽसङ्ख्येयतमो भवेत् आयुस्थितिः खचराणामन्तर्मुहूर्त्त जघन्यका असङ्ख्यभागः पल्यस्योत्कृष्टेन तु साधिकः पूर्व कोटी पृथक्त्वेनाऽन्तर्मुहूर्त्त जघन्यका कायस्थितिः खचराणामन्तरं तेषामिदं भवेत् कालमनन्तमुत्कृष्टमन्तर्मुहूर्त्त जघन्यकम् एतेषां वर्णतश्चैव गन्धतो रसस्पर्शतः संस्थानादेशतो वाऽपि, विधानानि सहस्रशः 1 ।। १८८ ।। I ।। १८९ ॥ 1 ॥१९०॥ I ॥१९१॥ 1 ॥१९२॥ ॥ पञ्चभिः कुलकम् ॥ અથ –પ્રવાહની અપેક્ષાએ ખેચરતિય ચા અનાદિઅન‘ત છે અને સ્થિતિની અપેક્ષાએ સાદિસાન્ત છે. ભવસ્થિતિગજ યુગલિક પ`ખીએનુ ઉત્કૃષ્ટ આયુષ્ય પક્ષે પમનાં
SR No.023498
Book TitleUttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1982
Total Pages488
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Book_Devnagari, & agam_uttaradhyayan
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy