Book Title: Uttaradhyayan Sutra Part 02
Author(s): Bhadrankarsuri
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
४२०
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ–બીજો ભાગ कुर्कुटः शूगरीटी च, नन्दावर्त्तश्च वृश्चिकः . । डोलश्च भृगरीटी च, विरिली अक्षिवेधकः ॥१४॥ अमिलो मागधोऽक्षिरोदकः, विचित्रश्चित्रपत्रकः । ओघजलिका. जलकारी तु, नीचकस्ताम्रकादिकाः ॥१४८॥ इति चक्षुरिन्द्रिया एते, अनेकधा एवम.दयः । लोकस्यैकदेशे, ते सर्वे प्रकीर्तिताः
॥१४९। सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च । ॥१५०॥ षडेव च मासानायुरुत्कृष्टेन व्याख्याता: चतुरिन्द्रियायुस्थितिरन्तर्मुहूर्त जघन्यका ॥१५॥ संख्येयकालमुत्कृष्टमन्तर्मुहूर्त जघन्यकम् चतुरिन्द्रियकायस्थितिस्तं कायं त्वमुञ्चतः . ॥१५२॥ अनन्तकालमुत्कृष्टमन्तर्मुहूत्त जघन्यकम् चतुरिन्द्रियजीवानामन्तरमेतद्वयाख्यातम् . ॥१५३॥ एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः संस्थानादेशतो वाऽपि, विधानानि सहस्रशः ॥१५४॥
॥दशभिकुलकम् । અર્થ–ચઉરિન્દ્રિય છે પર્યાપ્ત અને અપર્યાપ્ત ભેદથી બે પ્રકારના છે. તેના ભેદોને કહેનાર મારી પાસેથી તમે સાંભળે! Aful, पौत्ति-भक्षिा (भाभी), संभ२ (भमरे।), श्रीपत (माये, दि(मा), मु, ४५४५,शुगरीटी, नहापत्त, वृश्चि (काछी, 10 (13153), गटी, यिसी, मक्षिवेध, मक्षिा , भागध, सक्ष, 13, वियित्र, त्रिय, ઉપધિજલક, જલકારી, નીચક અને તામ્રક વગેરે. આ પ્રમાણે ચઉરિન્દ્રિય જી કહેલા છે, જે સર્વે લેકના એક ભાગમાં

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488