________________
४२०
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ–બીજો ભાગ कुर्कुटः शूगरीटी च, नन्दावर्त्तश्च वृश्चिकः . । डोलश्च भृगरीटी च, विरिली अक्षिवेधकः ॥१४॥ अमिलो मागधोऽक्षिरोदकः, विचित्रश्चित्रपत्रकः । ओघजलिका. जलकारी तु, नीचकस्ताम्रकादिकाः ॥१४८॥ इति चक्षुरिन्द्रिया एते, अनेकधा एवम.दयः । लोकस्यैकदेशे, ते सर्वे प्रकीर्तिताः
॥१४९। सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च । स्थितिं प्रतीत्य सादिकाः, सपर्यवसिता अपि च । ॥१५०॥ षडेव च मासानायुरुत्कृष्टेन व्याख्याता: चतुरिन्द्रियायुस्थितिरन्तर्मुहूर्त जघन्यका ॥१५॥ संख्येयकालमुत्कृष्टमन्तर्मुहूर्त जघन्यकम् चतुरिन्द्रियकायस्थितिस्तं कायं त्वमुञ्चतः . ॥१५२॥ अनन्तकालमुत्कृष्टमन्तर्मुहूत्त जघन्यकम् चतुरिन्द्रियजीवानामन्तरमेतद्वयाख्यातम् . ॥१५३॥ एतेषां वर्णतश्चैव, गन्धतो रसस्पर्शतः संस्थानादेशतो वाऽपि, विधानानि सहस्रशः ॥१५४॥
॥दशभिकुलकम् । અર્થ–ચઉરિન્દ્રિય છે પર્યાપ્ત અને અપર્યાપ્ત ભેદથી બે પ્રકારના છે. તેના ભેદોને કહેનાર મારી પાસેથી તમે સાંભળે! Aful, पौत्ति-भक्षिा (भाभी), संभ२ (भमरे।), श्रीपत (माये, दि(मा), मु, ४५४५,शुगरीटी, नहापत्त, वृश्चि (काछी, 10 (13153), गटी, यिसी, मक्षिवेध, मक्षिा , भागध, सक्ष, 13, वियित्र, त्रिय, ઉપધિજલક, જલકારી, નીચક અને તામ્રક વગેરે. આ પ્રમાણે ચઉરિન્દ્રિય જી કહેલા છે, જે સર્વે લેકના એક ભાગમાં