________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ
નગરથી પરિવાર સહિત દુર્મુખ કાઢી મુકાયો અને દેવી અને રાજા વડે પ્રતિજ્ઞા કરાઈ. શું પ્રતિજ્ઞા કરાઈ ते 'यथा' थी जतावे छे જ્યાં સુધી કુમારનું વદન સાક્ષાત્ જોવાય નહીં ત્યાં સુધી અમારા બે વડે આહાર, શરીરસંસ્કાર આદિ કરવા યોગ્ય નથી.
विमलाननारत्नवत्योः स्वयंवरार्थमागमनम्
३४७
इतश्च तत्रैव दिने प्रविष्टो दूतः, तेन च विहितोचितप्रतिपत्तिना निवेदितं कनकचूडाय, यथा देव ! अस्ति विशाला नाम नगरी । तस्यां नन्दनो नाम राजा । तस्य च द्वे भायें - प्रभावती पद्मावती च । तयोश्च यथाक्रमं द्वे दुहितरौविमलानना रत्नवती च ।
વિમલાનના અને રત્નવતીનું સ્વયંવર માટે આગમન
-
આ બાજુ તે જ દિવસે દૂતે પ્રવેશ કર્યો. અને તેના વડે વિહિત ઉચિત પ્રતિપત્તિ દ્વારા કનકચૂડને= કનકશેખરના પિતાને, નિવેદન કરાયું. જે આ પ્રમાણે – હે દેવ ! વિશાલા નામની નગરી છે, તેમાં નંદન નામનો રાજા છે. તેની બે ભાર્યા છે. પ્રભાવતી અને પદ્માવતી અને તે બેને યથાક્રમ બે પુત્રીઓ છે વિમલાનના અને રત્નવતી.
इतश्च कनकपुरे प्रभावत्याः सहोदरोऽस्ति प्रभाकरो नाम राजा, तस्य बन्धुसुन्दरी नाम भार्या, तस्याश्च विभाकराभिधानस्तनयः, तयोश्च प्रभाकरप्रभावत्योः पूर्वमजातयोरेव विभाकरविमलाननयोः परस्परमभूज्जल्पः यदुत-आवयोर्यस्य कस्यचिद्दुहिता जायेत, तेनेतरसम्बन्धिने सुताय सा देयेति । अतः पूर्वप्रतिपन्ना सा विमलानना विभाकरस्य । अन्यदा गुणसंभारगर्भनिर्भरं बन्दिभिरुद्धुष्यमाणं श्रुतं तया कनकशेखरकुमारनामकं, ततस्तदाकर्ण्य सा विमलानना कुमारे विजृम्भितानुरागातिरेका निजयूथपरिभ्रष्टेव हरिणिका, सहचरवियुक्तेव चक्रवाकिका, नाकनिर्वासितेव देवाङ्गनिका, मानससरः समुत्कण्ठितेव कलहंसिका, ग्लहविरहितेव द्यूतकरी, शून्यहृदयतया न वादयति वीणां, न विलसति कन्दुकलीलया, न विधत्ते पत्रच्छेद्यादिकं, नाभ्यस्यति चित्रादिकलाः, न कुरुते शरीरस्थितिं, न ददाति कस्यचिदुल्लापं, न लक्षयति रात्रिन्दिनं, केवलं निष्पन्दमन्दनिश्चललोचना परमयोगिनीव निरालम्बनं किमपि ध्यायन्ती तिष्ठति । ततः पर्याकुलीभूतः परिकरो न जानीते तादृशविकारस्य कारणं, ततोऽतिवल्लभत्वेन सदा सन्निहिततया लक्षितोऽसौ रत्नवत्या विकारहेतुः । य ( त ? ) तश्चिन्तितं तया - अये ! कनकशेखरकुमारनामग्रहणादनन्तरमिदमवस्थान्तरमस्याः संपन्नं, अतो निश्चितमेतत्तेनैव प्रियभगिन्या मनश्चोरितं तदिदमत्र प्राप्तकालं, निवेदयाम्येवंस्थितमेव ताताय, येन तात एव तस्य प्रियभगिनीचित्तचौरस्य निग्रहं करोतीति विचिन्त्य निवेदितं तया सर्वं नन्दननरपतये । चिन्तितमनेनदत्तैवेयं जनन्या विभाकराय, तथापि नान्यथाऽधुनाऽस्या जीवितमितिकृत्वा प्रेषयामि तस्यैव कनकशेखरस्य