Book Title: Upmiti Bhav Prapancha Katha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 459
________________ ४३८ ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ निवेश्यात्मीयार्धासनेऽभिहितोऽहमनेन-वयस्य! कोऽयं वृत्तान्तः? ततः कथितं विभाकराय मयाऽऽत्मचरितम् । विभाकरः प्राह-हा कष्टं, न सुन्दरमनुष्ठितं भवता, यदिदमतिनिघृणं जननीजनकादिमारणमाचरितम् । ततः अयमपीह जन्मन्येव क्लेशो भवतस्तस्यैव फलविपाकः, तच्छ्रुत्वा विस्फुरितौ ममान्तर्गतौ हिंसा-वैश्वानरौ, चिन्तितं मया यथा-अयमपि मे वैरिरूप एव यो मत्कर्तव्यमप्यसुन्दरं मन्यते, ततो जातो मे तन्मारणाभिप्रायः, तथापि दुर्बलतया देहस्य, महाप्रतापतया विभाकरस्य, संनिहिततया बहुराजवृन्दस्य, अतिनिकटवर्तितया प्रहरणस्य न दत्तो मया प्रहारः, केवलं कृतं कालं मुखं, लक्षितो विभाकरेण मदीयाऽभिप्रायः यथा-न सुखायतेऽस्य मदीयोऽयं जल्पः, तत् किमनेन संतापितेन? ततो विहितः प्रस्तुतकथाविक्षेपः, ज्ञापितं सामन्तमहत्तमादीनां यथा-एष नन्दिवर्धनकुमारो मम शरीरं जीवितं सर्वस्वं बन्धुर्धाता, पुण्योऽद्य जातोऽहमस्य दर्शनेन, अतः कुरुत प्रियसमागममहोत्सवमिति । तैरभिहितं-यदाज्ञापयति देवः, ततः प्रवर्तितो महानन्दः, स्नापितोऽहं विधिना, परिधापितो दिव्यवस्त्राणि, भोजितः परमानैः, विलेपितः सुरभिविलेपनेन, भूषितो महालङ्कारैः, दत्तं स्वयमेव विभाकरेण मनोहारि ताम्बूलं, मया त्वहमनेनेदमभिहितो यथान सुन्दरमनुष्ठितं भवतेति, ततो मारयिष्याम्येनं वैरिणमिति रौद्रवितर्कपरम्परादोदूयमानचेतसा न किञ्चिच्चेतितं । उत्थाय भोजनमण्डपादुपविष्टा वयमास्थानशालायां, मतिशेखरेण मन्त्रिणाऽभिहितंकिं विदितं कुमारेण? यथा देवभूयं गतः सुगृहीतनामधेयो देवः प्रभाकरः, ततो धूनिता मया कन्धरा, कृतं विभाकरेण साश्रुलोचनयुगलं, अभिहितं च-वयस्य! ताते परोक्षेऽधुना युष्माभिस्तातकार्यमनुष्ठेयं, तदिदं राज्यमेते वयमेताश्च तातपादप्रसादलालिताः प्रकृतयः प्रतिपन्नाः किङ्करभावं वयस्यस्य यथेष्टं नियोज्यन्ताम् । ततो वैश्वानरवैगुण्यादवस्थितोऽहं मौनेन, लङ्घितो दिवसो, प्रदत्तं प्रादोषिकमास्थानं, तदन्ते विसर्जितराज-मण्डलो निवार्य प्रियतमाप्रवेशं मया सहाऽतिस्नेहनिर्भरतया महार्हायामेकस्यामेव शय्यायां प्रसुप्तो वासभवने विभाकरनरेन्द्रः, ततो भद्रेऽगृहीतसङ्केते! तदा मया वैश्वानरहिंसाभ्यां विधुरितहृदयेन स तथाविधोऽतिस्निग्धमुग्धविश्रब्धो विभाकरः समुत्थाय विनिपातितः पापेन, निर्गतश्चाऽहं परिधानद्वितीयः स्वकर्मत्रासेन, पलायितो वेगेन, निपतितोऽटव्यां, सोढानि नानाविधदुःखानि । વિભાકર વડે દર્શાવાયેલ સ્નેહ તથા નંદિવર્ધન વડે તેનો વધ તે કારણથી તે જ આ=નંદિવર્ધન જ આવે છે એમાં સંદેહ નથી. તેથી સ્મરણ થયેલા મિત્રભાવ વડે ગળતા આનંદના ઉદકતા પ્રવાહથી ક્ષાલિત કપોલવાળા વિભાકર વડે સિંહાસનથી ઊઠીને હું આલિંગિત કરાયો. તેથી આ શું છે એ પ્રમાણે રાજમંડલ વિસ્મિત થયું. ત્યારપછી પોતાના અર્ધાસનમાં બેસાડીને

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520