Book Title: Upmiti Bhav Prapancha Katha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
४५४
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ
गुणानां निकषस्थानं, प्रख्यातपरपौरुषः । अतोऽनेन महापापं, कथं चेष्टितमीदृशम् ? ।।२।।
श्लोकार्थ :
'यदुत थी जतावे छे - वीर, ध्क्ष, स्थिर, प्राज्ञ, महासत्त्ववानो, दृढव्रतवानो, उपवान, નીતિમાર્ગને જાણનારો, સર્વ શાસ્ત્રવિશારદ, ગુણોનું ઉત્પત્તિસ્થાન, પ્રખ્યાત પ્રકૃષ્ટ પૌરુષવાળો. माथी खाना वडे =नंहिवर्धन वडे, खावा प्रकारनं महापाप डेवी रीते ऽरायुं ? ||१-२॥
श्लोक :
:
सूरिणाऽभिहितं राजन्नास्य दोषस्तपस्विनः । तादृग्गुणगणोपेतः, स्वरूपेणैष वर्तते ।।३।।
श्लोकार्थ :
सूरि वडे हेवायुं - हे राभ्न ! मा तपस्वीनो = नंहिवर्धननो, घोष नथी. तेवा गुराना समुहायथी युक्त स्व३पथी खा नंहिवर्धन, वर्ते छे. ॥3॥
श्लोड :
राजाऽऽह ननु कस्याऽयं, दोषो ? नाथ ! निवेद्याम् । यद्येवमात्मरूपेण, निर्दोषो नन्दिवर्धनः ।।४ ॥
શ્લોકાર્થ રાજા કહે છે
छो मे रीते, खात्मस्व३पथी नंहिवर्धन निहोर्ष छे. ॥४॥
—
ખરેખર કોનો આ દોષ છે ? હે નાથ ! નિવેદન કરો. જો આ રીતે-તમે કહો
हिंसावैश्वानरकदर्थितकुमारचेष्टाकथनम्
ततो गुरुणाऽभिहितं यदेतद्दृश्यते दूरवर्त्ति कृष्णरूपं मानुषद्वयं, अस्यैव समस्तोऽपि दोष:, ततो नरपतिना विस्ता ( फा )रितं मदभिमुखमीक्षणयुगलं, निरूपितं बृहतीं वेलां तन्मानुषद्वयं, गदितं चानेनभगवन्! एकोऽत्र मनुष्यो द्वितीया नारीति लक्ष्यते । भगवता ऽभिहितं सम्यगवधारितं महाराजेन । नृपतिराह-भदन्त! कोऽयं मनुष्यः ? भगवताऽभिहितं - एष महामोहस्य पौत्रको द्वेषगजेन्द्रस्य सूनुरविवेकितानन्दनो वैश्वानरोऽभिधीयते, अस्य हि जननीजनकाभ्यां प्रथमं क्रोध इति नाम प्रतिष्ठितं, पश्चात्स्वगुणैरस्य परिजनसकाशादिदं द्वितीयं वैश्वानर इति प्रियनामकं संपन्नम् । नृपतिराहनारी केयम् ? भगवताऽभिहितं - एषा द्वेषगजेन्द्रप्रतिबद्धस्य दुष्टाभिसन्धिनरेन्द्रस्य निष्करुणताया महादेव्या दुहिता हिंसोच्यते । नृपतिनाऽभिहितं - अनेन नन्दिवर्धनकुमारेण सहाऽनयोः कः सम्बन्धः ?

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520