________________
४५४
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ
गुणानां निकषस्थानं, प्रख्यातपरपौरुषः । अतोऽनेन महापापं, कथं चेष्टितमीदृशम् ? ।।२।।
श्लोकार्थ :
'यदुत थी जतावे छे - वीर, ध्क्ष, स्थिर, प्राज्ञ, महासत्त्ववानो, दृढव्रतवानो, उपवान, નીતિમાર્ગને જાણનારો, સર્વ શાસ્ત્રવિશારદ, ગુણોનું ઉત્પત્તિસ્થાન, પ્રખ્યાત પ્રકૃષ્ટ પૌરુષવાળો. माथी खाना वडे =नंहिवर्धन वडे, खावा प्रकारनं महापाप डेवी रीते ऽरायुं ? ||१-२॥
श्लोक :
:
सूरिणाऽभिहितं राजन्नास्य दोषस्तपस्विनः । तादृग्गुणगणोपेतः, स्वरूपेणैष वर्तते ।।३।।
श्लोकार्थ :
सूरि वडे हेवायुं - हे राभ्न ! मा तपस्वीनो = नंहिवर्धननो, घोष नथी. तेवा गुराना समुहायथी युक्त स्व३पथी खा नंहिवर्धन, वर्ते छे. ॥3॥
श्लोड :
राजाऽऽह ननु कस्याऽयं, दोषो ? नाथ ! निवेद्याम् । यद्येवमात्मरूपेण, निर्दोषो नन्दिवर्धनः ।।४ ॥
શ્લોકાર્થ રાજા કહે છે
छो मे रीते, खात्मस्व३पथी नंहिवर्धन निहोर्ष छे. ॥४॥
—
ખરેખર કોનો આ દોષ છે ? હે નાથ ! નિવેદન કરો. જો આ રીતે-તમે કહો
हिंसावैश्वानरकदर्थितकुमारचेष्टाकथनम्
ततो गुरुणाऽभिहितं यदेतद्दृश्यते दूरवर्त्ति कृष्णरूपं मानुषद्वयं, अस्यैव समस्तोऽपि दोष:, ततो नरपतिना विस्ता ( फा )रितं मदभिमुखमीक्षणयुगलं, निरूपितं बृहतीं वेलां तन्मानुषद्वयं, गदितं चानेनभगवन्! एकोऽत्र मनुष्यो द्वितीया नारीति लक्ष्यते । भगवता ऽभिहितं सम्यगवधारितं महाराजेन । नृपतिराह-भदन्त! कोऽयं मनुष्यः ? भगवताऽभिहितं - एष महामोहस्य पौत्रको द्वेषगजेन्द्रस्य सूनुरविवेकितानन्दनो वैश्वानरोऽभिधीयते, अस्य हि जननीजनकाभ्यां प्रथमं क्रोध इति नाम प्रतिष्ठितं, पश्चात्स्वगुणैरस्य परिजनसकाशादिदं द्वितीयं वैश्वानर इति प्रियनामकं संपन्नम् । नृपतिराहनारी केयम् ? भगवताऽभिहितं - एषा द्वेषगजेन्द्रप्रतिबद्धस्य दुष्टाभिसन्धिनरेन्द्रस्य निष्करुणताया महादेव्या दुहिता हिंसोच्यते । नृपतिनाऽभिहितं - अनेन नन्दिवर्धनकुमारेण सहाऽनयोः कः सम्बन्धः ?