Book Title: Upmiti Bhav Prapancha Katha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
४५७
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ तथा सादि सपर्यवसितमनियतसद्भावं च, यथा भव्यतया हिताहितकरणशीलमुत्पत्तिविनाशधर्मकं बहिरङ्गं च वर्तते, तथाभव्यतया, संसारकारणं मोक्षकारणं वा भवति, यतो बाहुल्येन द्वितीयकुटुम्बकस्याऽवष्टम्भकारकमिदं अतः संसारकारणं, यदि पुनः कथञ्चिदाद्यं कुटुम्बकमनुवर्तते ततो जीवस्येदमप्याद्यकुटुम्बकपोषणे सहायं स्यात्, ततश्च मोक्षकारणतां प्रतिपद्यते । तदेवं स्थिते महाराज! यदिदं द्वितीयं कुटुम्बकमस्य मध्ये सर्वेषां संसारिजीवानामेष वैश्वानरो वयस्यस्तथेयमपि हिंसा भार्या विद्यत एव, नाऽत्र सन्देहो विधेयः नृपतिराह-भदन्त! यदीदमाद्यं कुटुम्बकं स्वाभाविकं हितकरणशीलं मोक्षकारणं च तत्किमितीमे जीवा गाढं नेदमाद्रियन्ते? यदि चेदं द्वितीयकुटुम्बकमस्वाभाविकमेकान्तेनाहितकरणशीलं संसारकारणं च तत्किमितीमे जीवा गाढतरमिदं पोषयन्ति? भगवानाह-महाराज! आकर्णयात्र कारणं-एतदाद्यं कुटुम्बकमनेन द्वितीयकुटुम्बकेनाऽनादौ संसारे सकलकालमभिभूतमास्ते, ततो भयात्तिरोभावं गतस्य तस्य न संपन्नं कदाचिदभिव्यक्तं दर्शनं, ततो न लक्षयन्त्येते वराका जीवास्तत्सम्बन्धिनं गुणकलापं, तेन न तस्योपरि गाढमादरं कुर्वन्ति, विद्यमानमपि तदविद्यमानं मन्यन्ते, तस्य गुणानपि वर्णयन्तमस्मदादिकं न गणयन्ति, एतत्पुनर्द्वितीयं कुटुम्बकमनादौ संसारे शत्रूभूतस्याऽऽद्यकुटुम्बकस्य निराकरणादवाप्तजयपताकं लब्धप्रसरतया वल्गमानं प्रायेण सकलकालमाविर्भूतमेवाऽऽस्ते । ततः संपद्यते तेन सहामीषां जीवानामहर्निशं दर्शनं, ततो वर्धते प्रेमाऽऽबन्धः, समुत्पद्यते चित्तरतिः, संजायते विश्रम्भः, प्रादुर्भवत्यनेन सह प्रणयः, ततोऽस्य द्वितीयकुटुम्बकस्य सततमनुरक्तमानसाः खल्वेते जीवा न पश्यन्ति दोषसंघातं, समारोपयन्त्यस्याऽसन्तमपि गुणसन्दोहं, तेनेदं गाढतरमेते पोषयन्ति, इदमेवैकं परमबन्धूभूतमस्माकमिति मन्यन्ते, अस्य च दोषप्रकाशकमस्मदादिकं शत्रुबुद्ध्या गृह्णन्ति । नृपतिराह-भदन्त! सुन्दरं भवति, यद्येते तपस्विनो जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुः । भगवानाह-किमतःपरं सुन्दरतरम् ? एतावन्मात्रमेव हि निःशेषकल्याणानि वाञ्छता परमार्थतः पुरुषेण कर्त्तव्यं यदुत-अनयोः प्रथमद्वितीययोः कुटुम्बकयोर्गुणदोषविशेषपरिज्ञानमिति । तथाऽस्माभिरपि जीवानां धर्मकथाभिरेतावन्मात्रमेव संपादनीयं, केवलमेते जीवाः स्वयोग्यतामन्तरेण नानयोर्विशेषं कथञ्चिदपि ज्ञापयितुं शक्यन्ते, तेनाऽयोग्येषु वयमपि गजनिमीलिकां कुर्मः । यदि पुनः सर्वेऽपि जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुस्तदाऽऽदित एव संसारोच्छेदः स्यात्, ततो निराकृत्येदं द्वितीयं कुटुम्बकं सर्वेऽपि जीवा मोक्षं गच्छेयुरिति । नृपतिराह-यद्येवमशक्यानुष्ठानं सर्वेषां जीवानामनयोर्गुणदोषविशेषज्ञापनं तत्किमनया चिन्तया? अस्माभि-विज्ञातस्तावद् भगवत्पादप्रसादेनाऽनयोः कुटुम्बकयोर्गुणदोषविशेषः, ततः सिद्धं नः समीहितम् ।

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520