________________
४३८
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ निवेश्यात्मीयार्धासनेऽभिहितोऽहमनेन-वयस्य! कोऽयं वृत्तान्तः? ततः कथितं विभाकराय मयाऽऽत्मचरितम् । विभाकरः प्राह-हा कष्टं, न सुन्दरमनुष्ठितं भवता, यदिदमतिनिघृणं जननीजनकादिमारणमाचरितम् । ततः अयमपीह जन्मन्येव क्लेशो भवतस्तस्यैव फलविपाकः, तच्छ्रुत्वा विस्फुरितौ ममान्तर्गतौ हिंसा-वैश्वानरौ, चिन्तितं मया यथा-अयमपि मे वैरिरूप एव यो मत्कर्तव्यमप्यसुन्दरं मन्यते, ततो जातो मे तन्मारणाभिप्रायः, तथापि दुर्बलतया देहस्य, महाप्रतापतया विभाकरस्य, संनिहिततया बहुराजवृन्दस्य, अतिनिकटवर्तितया प्रहरणस्य न दत्तो मया प्रहारः, केवलं कृतं कालं मुखं, लक्षितो विभाकरेण मदीयाऽभिप्रायः यथा-न सुखायतेऽस्य मदीयोऽयं जल्पः, तत् किमनेन संतापितेन? ततो विहितः प्रस्तुतकथाविक्षेपः, ज्ञापितं सामन्तमहत्तमादीनां यथा-एष नन्दिवर्धनकुमारो मम शरीरं जीवितं सर्वस्वं बन्धुर्धाता, पुण्योऽद्य जातोऽहमस्य दर्शनेन, अतः कुरुत प्रियसमागममहोत्सवमिति । तैरभिहितं-यदाज्ञापयति देवः, ततः प्रवर्तितो महानन्दः, स्नापितोऽहं विधिना, परिधापितो दिव्यवस्त्राणि, भोजितः परमानैः, विलेपितः सुरभिविलेपनेन, भूषितो महालङ्कारैः, दत्तं स्वयमेव विभाकरेण मनोहारि ताम्बूलं, मया त्वहमनेनेदमभिहितो यथान सुन्दरमनुष्ठितं भवतेति, ततो मारयिष्याम्येनं वैरिणमिति रौद्रवितर्कपरम्परादोदूयमानचेतसा न किञ्चिच्चेतितं । उत्थाय भोजनमण्डपादुपविष्टा वयमास्थानशालायां, मतिशेखरेण मन्त्रिणाऽभिहितंकिं विदितं कुमारेण? यथा देवभूयं गतः सुगृहीतनामधेयो देवः प्रभाकरः, ततो धूनिता मया कन्धरा, कृतं विभाकरेण साश्रुलोचनयुगलं, अभिहितं च-वयस्य! ताते परोक्षेऽधुना युष्माभिस्तातकार्यमनुष्ठेयं, तदिदं राज्यमेते वयमेताश्च तातपादप्रसादलालिताः प्रकृतयः प्रतिपन्नाः किङ्करभावं वयस्यस्य यथेष्टं नियोज्यन्ताम् । ततो वैश्वानरवैगुण्यादवस्थितोऽहं मौनेन, लङ्घितो दिवसो, प्रदत्तं प्रादोषिकमास्थानं, तदन्ते विसर्जितराज-मण्डलो निवार्य प्रियतमाप्रवेशं मया सहाऽतिस्नेहनिर्भरतया महार्हायामेकस्यामेव शय्यायां प्रसुप्तो वासभवने विभाकरनरेन्द्रः, ततो भद्रेऽगृहीतसङ्केते! तदा मया वैश्वानरहिंसाभ्यां विधुरितहृदयेन स तथाविधोऽतिस्निग्धमुग्धविश्रब्धो विभाकरः समुत्थाय विनिपातितः पापेन, निर्गतश्चाऽहं परिधानद्वितीयः स्वकर्मत्रासेन, पलायितो वेगेन, निपतितोऽटव्यां, सोढानि नानाविधदुःखानि ।
વિભાકર વડે દર્શાવાયેલ સ્નેહ તથા નંદિવર્ધન વડે તેનો વધ તે કારણથી તે જ આ=નંદિવર્ધન જ આવે છે એમાં સંદેહ નથી. તેથી સ્મરણ થયેલા મિત્રભાવ વડે ગળતા આનંદના ઉદકતા પ્રવાહથી ક્ષાલિત કપોલવાળા વિભાકર વડે સિંહાસનથી ઊઠીને હું આલિંગિત કરાયો. તેથી આ શું છે એ પ્રમાણે રાજમંડલ વિસ્મિત થયું. ત્યારપછી પોતાના અર્ધાસનમાં બેસાડીને