Book Title: Upmiti Bhav Prapancha Katha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૪૩૨
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩/ તૃતીય પ્રસ્તાવ इयमपि पापा मम वैरिणीव वर्तते, यैवं शत्रूच्छेदपरेऽपि मयि लकशकायते, ततः कृता साऽपि द्वेधा करवालेन, ततो हा भ्रातः! हा कुमार! हा आर्यपुत्र! किमिदमारब्धमिति पूत्कुर्वाणानि शीलवर्धनो, मणिमञ्जरी, रत्नवती च लग्नानि त्रीण्यपि मम भुजयोरेककालमेव निवारणार्थम् । मया चिन्तितएतत् कालोचितं नूनममीषां सर्वेषामपि दुरात्मनां, ततो गाढतरं परिज्वलितोऽहं, नीतानि त्रीण्यप्येकैकप्रहारेणाऽन्तकसदनम् । अत्रान्तरेऽमुं व्यतिकरमाकर्ण्य हा आर्यपुत्र! किमिदं किमिदमिति प्रलपन्ती प्राप्ता कनकमञ्जरी । मया चिन्तितं-अये एषाऽपि पापा मद्वैरिणामेव मिलिता यैवं विक्रोशति, अहो हृदयमपि मे वैरिभूतं वर्तते, तत्किमनेन? अपनयाम्यस्या अपि बन्धुवत्सलत्वं, ततो विगलिते प्रेमाबन्धे, विस्मृता तद्विरहकातरता, न स्फुरितानि हृदये विश्रम्भजल्पितानि, अपहस्तिता रतिसुखसन्दोहाः, न पर्यालोचितस्तस्याः सम्बन्धी निरुपमः स्नेहाऽनुबन्धः, सर्वथा वैश्वानरान्धबुद्धिना हिंसाक्रोडीकृतहृदयेन मया विदलिता करवालेन वराकी कनकमञ्जरी । अत्रान्तरे संरभेण गलितं मे कटीतटात्परिधानं, विलुलितं भूमौ, निपतितमुत्तरीयं क्षितितले, जातोऽहं यथाजातः, मुत्कलीभूताः केशाः, संपन्नः साक्षादिव वेतालः, ततस्तथाभूतं मामवलोक्य दूरवर्तिभिः प्रेक्षकडिम्भरूपैर्हसद्भिरट्टहासेन कृता किलिकिलिका, ततः सुतरां प्रज्वलितोऽहं, चलितस्तन्मारणार्थं वेगेन, ततो मे भ्रातरो, भगिन्यः, स्वजना, सामन्ताश्च लग्नाः सर्वेऽप्येककालं निवारणार्थं, ततः कृतान्त इव समदर्शितया समस्तानपि निर्दलयनहं गतः कियन्तमपि भूभागं, ततो भूरितया लोकस्य वनकरीव श्रमे पातयित्वा गृहीतः कथञ्चिदहंउद्दालितं मण्डलाग्रं, बद्धः पश्चाबाहुबन्धेन, ततो रटन्नसभ्यवचनानि प्रक्षिप्तोऽपवरके, दत्ते कपाटे । तत्र च प्रज्वलन्ननुनयवचनैः, प्रलपनश्राव्यभाषया, ददानः कपाटयोर्मस्तकास्फोटान्, क्षामो बुभुक्षया, पीडितः पिपासया, दन्दह्यमानश्चित्तसन्तापेनाऽलभमानो निद्रां, महाघोरनारक इव तथाबद्ध एव स्थितो मासमानं कालं, अवधीरितः परिजनेन ।
ફટવચન દૂત અને નંદિવર્ધનનો વિવાદ તથા કુટુંબનો સંહાર અત્રાંતમાં મારા વડે કહેવાયું નંદિવર્ધન વડે કહેવાયું. અહો, તારું શાર્દૂલપુર આ સ્થાનથી કેટલું દૂર છે. સ્ફટવચન કહે છે – દોઢસો યોજન છે. મારા વડે કહેવાયું – આ પ્રમાણે ન બોલ=દોઢસો યોજન છે એ પ્રમાણે ન બોલ. સ્કૂટવચન કહે છે – તો કેટલું દૂર છે તે સ્વયં કુમાર કહે. મારા વડે નંદિવર્ધતકુમાર વડે, કહેવાયું. એક ગાઉ ચૂત દોઢસો યોજન છે. સ્ફટવચન કહે છે – આ કેમ ? મારા વડે કહેવાયું નંદિવર્ધન વડે કહેવાયું – અમારા વડે બાલ્યકાલમાં સંભળાયેલું છે. સ્કૂટવચન મંત્રી કહે છે – કુમાર વડે સમ્યમ્ અવધારણ કરાયું નથી. મારા વડે કહેવાયું – તારા વડેકફુટવચન વડે, કેવી રીતે નિર્ણય કરાયો કે દોઢસો યોજન જ છે ? સ્કૂટવચન કહે છે – મારા વડે પદે પદે ગણિત કરાયું છે. મારા વડે=નંદિવર્ધત વડે, કહેવાયું – આપ્ત પ્રવાદથી અમારા વડે પણ સુનિÍત કરાયું છે.

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520