Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 10
________________ ॥४॥ उपासक ४] गडसएहिं संवाहणिएहिं, अवसेसं सव्वं सगडविहिं पच्चक्खामि ३॥ २० ॥ तयाणन्तरं च णं वाहणविहि परिमाणं करेइ । नन्नत्य चउहिं वाहणेहिं दिसायत्तिएहिं, चउहिं वाहणेहिं संवाहणिएहि, अवसेसं सव्वं वाहणविहिं पच्चक्खामि ३॥ २१ ॥ तयाणन्तरं च णं उवभोगपरिभोगविहिं पञ्चक्खाएमाणे, उल्लणियावि| हिपरिमाणं करेइ । नन्नत्थ एगाए गन्धकासाईए, अवसेसं सव्वं उल्लणियाविहिं पञ्चक्खामि ३ ॥ २२ ॥ 'दिसायत्तिएहिं ति' दिग्यात्रा देशान्तरगमनं प्रयोजनं येषां तानि दिग्यात्रिकानि, तेभ्योऽन्यत्र । 'संवाहणिएहिं ति ' संवाहनं क्षेत्रादिभ्यस्तृणकाष्टधान्यादेग्रहादावानयन, नत्प्रयोजनानि सांवाहनिकानि, नेभ्योऽन्यत्र ।। २० ॥ 'वाहणेहिं ति ' यानपात्रेभ्यः ॥२१॥ 'उपभोगपरिभोग नि' उपभुज्यते पौनः पुन्येन सेव्यत इत्युपभोगो भवनवसनवनितादिः । परिभुज्यते सकृदासेव्यत इति परिभोग आहारट्र कुमुमविलेपनादिव्यत्ययो व्याख्येय इति । 'उहणिय त्ति' नानजलाईशरीरस्य जललपणवस्त्रं ॥'गन्धकासाईए त्ति' गन्धपधाना कपायेण रक्ता शाटिका गन्धकपायी तस्याः॥ २२ ॥ तयाणन्तरं च णं दन्तवणविहिपरिमाणं करइ। नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अक्सेसं दन्तवणविहिं पच्चक्खामि ३ ॥ २३ ॥ तयाणन्तरं च णं फलविहिपरिमाणं करेइ । नन्नत्थ एगेणं खीरामलएणं, अक्सेसं

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 118