Book Title: Upasakdasha Shrutam Author(s): Abhaydevsuri Publisher: Atmanand Jain Sabha View full book textPage 8
________________ उपासक- वओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पच्चक्खाइ। जावज्जोवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा ॥१३॥ 'तपदमयाए त्ति' तेषामणुव्रतादीनां प्रथमं तत्प्रयम, तद्भावस्तत्प्रथमता नया । थूलगं ति ' त्रसविषयम् । 'आवज्जीवाए त्ति' यावती चासौ जीवा च प्राणधारणं यावजीचा । यावान्या जीवः प्राणधारणं यस्यां प्रतिज्ञायां सा यावज्जीवा तया । 'दुविहं ति' करणकारणभेदेन द्विविधं पाणातिपातम । तिविहेणं ति ' मनःप्रभृतिना करणेन । 'कायसत्ति' सकारम्यागमिकलात्कायेनेत्यर्थः । न करोमीत्यादिनैतदेव व्यक्तीकृतम् ॥१३॥ तयाणन्तर च णं थूलगं मूसावायं पञ्चक्खाइ । जावज्जीवाए दुविहं तिविहेणं न करेमि न कारवेमि | 2 मणसा वयसा कायसा ॥ १४ ॥ तयाणन्तरं च णं थूलगं अदिण्णादाणं पच्चक्खाइ । जावजीवाए दुविहं || तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा ॥ १५॥ तयाणन्तरं च णं सदारसन्तोसीए परिमाणं करेइ । नन्नत्थ एक्काए सिवनन्दाए भारियाए, अवसेस सव्वं मेहुणविहिं पञ्चक्खामि ३ ॥ १६ ॥ स्थूलमृपावादस्तीव्रसंक्लेशानीव्रम्यैव संक्लेशम्योत्पादकः ॥१४|| स्थूलकमदत्तादानं चौर इति व्यपदशनिबन्धनम ॥१५।। स्वारः 3 मन्नोपः स्वदाग्मन्नोधः स एव म्वदारमन्तोषिकः, म्वदारसन्नोषिर्वा स्वदाग्सन्तुष्टिः । तत्र परिमाण बद्दभिर्दा रुपजायमानस्य सहक्षेप- A ACCA-MARACCORE २ n -Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 118