Book Title: Swadhyay 1991 Vol 28 Ank 01 02
Author(s): R T Vyas
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । यशस्य देवं देवं यज्ञस्य यज्ञस्य देवम् । देवमृत्विजमुत्विों देवं देवमृत्विजम् । ऋत्विजमित्य॒त्विजम् ॥ उत्तरा हातारं रत्नपातम रत्नधातामं होतारं होतारं रत्नधातमम् । रत्नपातममिति रत्नधातमम् ॥ આ ઉદાહરણ સાથે અલાઉપનિષદને સરખાવીએ તે તેમાં સામ્યને આભાસ નજરે પડે છે. પરંતુ તેના ત્રીજ મંત્રમાં એકનું એક પદ પાંચ વાર આપવામાં આવેલ છે. જ્યારે વિકતિપાઠમાં કયાંય એક જ પદને પ્રયોગ પાંચવાર થયેલો જોવા મળતું નથી. આ દૃષ્ટિએ તે જટાપાઠની પદ્ધતિથી જુદું પડે છે. શાકત ઉપનિષદનું ઉદાહરણ આ પ્રમાણે છે. તેને ઉપરોક્ત જટાપાઠના ઉદ્ધા સાથે સરખા. दिग्यानि पत्ते वसे दिव्यानि दिव्यानि धसे । बत्त इलल इलले धत्ते धत्त इलले । पत्त इति धत्त ।। इसस बरुणो वरुण इलल इलले वरुणः । इलल इति इलले । बरुणो राजा राजा वरुणो वरुणो राजा । राजा पुनः पुनः राजा राजा पुनढुंः । पुनर्नु रिति पुनः दुः। हयामि मित्रो मित्रो ह्वयामि ह्वयामि मित्रः । मित्र इलामियां मित्रो मित्र इलाम् । इलामिलन इलल इलामिलामिलले । इसस इलामिलामिलल इलल इलाम् । इलां वरुणो बरुण इलामिला वरुणः । पणो मित्रो मित्रो वरुणो वरुणो मित्रः । मित्रस्तेजस्कामस्तेजस्कामा मित्रो मित्रस्तेजस्कामः । तेजस्काम इति तेजः कामः ॥ मंत्र-१ ॥ २ इलामिलामिलामिलामिलाम् । इलेलाकब)ऽकबह इलेलाकबहॊऽकबह इलेलाकबाडकबह इलेलाकबोकबह : इलेलाफबोऽकबहः। अकबोऽस्म्यकबोऽस्म्यकबहाँऽस्म्यकबों ऽस्म्यकबोऽस्मि । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139