________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
यशस्य देवं देवं यज्ञस्य यज्ञस्य देवम् । देवमृत्विजमुत्विों देवं देवमृत्विजम् ।
ऋत्विजमित्य॒त्विजम् ॥
उत्तरा
हातारं रत्नपातम रत्नधातामं होतारं होतारं रत्नधातमम् ।
रत्नपातममिति रत्नधातमम् ॥
આ ઉદાહરણ સાથે અલાઉપનિષદને સરખાવીએ તે તેમાં સામ્યને આભાસ નજરે પડે છે. પરંતુ તેના ત્રીજ મંત્રમાં એકનું એક પદ પાંચ વાર આપવામાં આવેલ છે. જ્યારે વિકતિપાઠમાં કયાંય એક જ પદને પ્રયોગ પાંચવાર થયેલો જોવા મળતું નથી. આ દૃષ્ટિએ તે જટાપાઠની પદ્ધતિથી જુદું પડે છે. શાકત ઉપનિષદનું ઉદાહરણ આ પ્રમાણે છે. તેને ઉપરોક્ત જટાપાઠના ઉદ્ધા સાથે સરખા.
दिग्यानि पत्ते वसे दिव्यानि दिव्यानि धसे । बत्त इलल इलले धत्ते धत्त इलले ।
पत्त इति धत्त ।। इसस बरुणो वरुण इलल इलले वरुणः ।
इलल इति इलले । बरुणो राजा राजा वरुणो वरुणो राजा । राजा पुनः पुनः राजा राजा पुनढुंः ।
पुनर्नु रिति पुनः दुः। हयामि मित्रो मित्रो ह्वयामि ह्वयामि मित्रः । मित्र इलामियां मित्रो मित्र इलाम् । इलामिलन इलल इलामिलामिलले । इसस इलामिलामिलल इलल इलाम् । इलां वरुणो बरुण इलामिला वरुणः । पणो मित्रो मित्रो वरुणो वरुणो मित्रः । मित्रस्तेजस्कामस्तेजस्कामा मित्रो मित्रस्तेजस्कामः । तेजस्काम इति तेजः कामः ॥ मंत्र-१ ॥
२ इलामिलामिलामिलामिलाम् । इलेलाकब)ऽकबह इलेलाकबहॊऽकबह इलेलाकबाडकबह इलेलाकबोकबह : इलेलाफबोऽकबहः। अकबोऽस्म्यकबोऽस्म्यकबहाँऽस्म्यकबों ऽस्म्यकबोऽस्मि ।
For Private and Personal Use Only