SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । यशस्य देवं देवं यज्ञस्य यज्ञस्य देवम् । देवमृत्विजमुत्विों देवं देवमृत्विजम् । ऋत्विजमित्य॒त्विजम् ॥ उत्तरा हातारं रत्नपातम रत्नधातामं होतारं होतारं रत्नधातमम् । रत्नपातममिति रत्नधातमम् ॥ આ ઉદાહરણ સાથે અલાઉપનિષદને સરખાવીએ તે તેમાં સામ્યને આભાસ નજરે પડે છે. પરંતુ તેના ત્રીજ મંત્રમાં એકનું એક પદ પાંચ વાર આપવામાં આવેલ છે. જ્યારે વિકતિપાઠમાં કયાંય એક જ પદને પ્રયોગ પાંચવાર થયેલો જોવા મળતું નથી. આ દૃષ્ટિએ તે જટાપાઠની પદ્ધતિથી જુદું પડે છે. શાકત ઉપનિષદનું ઉદાહરણ આ પ્રમાણે છે. તેને ઉપરોક્ત જટાપાઠના ઉદ્ધા સાથે સરખા. दिग्यानि पत्ते वसे दिव्यानि दिव्यानि धसे । बत्त इलल इलले धत्ते धत्त इलले । पत्त इति धत्त ।। इसस बरुणो वरुण इलल इलले वरुणः । इलल इति इलले । बरुणो राजा राजा वरुणो वरुणो राजा । राजा पुनः पुनः राजा राजा पुनढुंः । पुनर्नु रिति पुनः दुः। हयामि मित्रो मित्रो ह्वयामि ह्वयामि मित्रः । मित्र इलामियां मित्रो मित्र इलाम् । इलामिलन इलल इलामिलामिलले । इसस इलामिलामिलल इलल इलाम् । इलां वरुणो बरुण इलामिला वरुणः । पणो मित्रो मित्रो वरुणो वरुणो मित्रः । मित्रस्तेजस्कामस्तेजस्कामा मित्रो मित्रस्तेजस्कामः । तेजस्काम इति तेजः कामः ॥ मंत्र-१ ॥ २ इलामिलामिलामिलामिलाम् । इलेलाकब)ऽकबह इलेलाकबहॊऽकबह इलेलाकबाडकबह इलेलाकबोकबह : इलेलाफबोऽकबहः। अकबोऽस्म्यकबोऽस्म्यकबहाँऽस्म्यकबों ऽस्म्यकबोऽस्मि । For Private and Personal Use Only
SR No.536109
Book TitleSwadhyay 1991 Vol 28 Ank 01 02
Original Sutra AuthorN/A
AuthorR T Vyas
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1991
Total Pages139
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy