Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
सम्मति काण्ड० २, गा० १४-१५
૨૧
सामान्यांश विशेषांशद्वयशालिनिखिल तत्तद्वस्तुगतैकैकांशग्राहिणः केवलदर्शनस्य केवलज्ञानस्य चाsपरिपूर्ण तच्च ग्राहकत्वादिति ॥ १३ ॥
केवलज्ञानकेवलदर्शनयोरन्यूनानधिकसङ्ख्यक विषयकत्वेनाऽप्येकत्वमित्याह—
केवलनाणमणतं, जहेव तह दंसणं पि पण्णत्तं । सागारग्गहणाहि य, नियमपरित्तं अणागारं ॥ १४ ॥ ६८ ॥ ' केवलनाणमणतं जहेव ' केवलज्ञानमनन्तार्थविषयकत्वादनन्तं यथैव ' तह दंसणं पि पण ' तथा दर्शनमपि केवलदर्शनमपि प्रज्ञप्तं अनन्तमित्यस्यावृच्याऽत्राप्यन्वयः । यदि केवलज्ञानकेवलदर्शनयोरेकत्वं न स्यात्तदाऽल्पविषयकत्वात् केवलदर्शनमनन्तं न स्यात्, तथा च 'अणते केवलनाणे अगते केवलदंसणे " इत्याद्यागमविरोधः प्रसज्येत । ननु केवलज्ञानात्केवलदर्शनस्य भेदे तदनन्तं न स्यादिति कुत इत्याशङ्कानिवृत्यर्थमुत्तरार्द्धमाह" सागारग्गहणाहि " इत्यादि । यतस्साकारग्रहणादनन्त विशेष प्राहिज्ञानात् " अणागारं ' अनाकारं सामान्य मात्रावलम्बि केवलदर्शनं ' नियमपरितं ' नियमेनैकान्तेनैव परीत. मल्पम् - अल्पविषयकं भवतीति विषयभेदात् कुतोऽनन्तता तस्य । युगपदुपयोगद्वयवादी तु दर्शनमनन्तं प्रज्ञप्तमित्यस्यां प्रतिज्ञायां ' सागारग्गहणाणि य नियमपरित्तं ' इत्यकारप्रश्लेषात् साकारे विशेषे गतं यत्सामान्यं तस्य यद्ग्रहणं दर्शनं तस्य नियमोऽवश्यम्भावस्तेनापरीतमपरिमाणमित्यर्थ करणेन साकारगतग्रहणनियमेनापरीतत्वादिति हेतुमभिधत्ते, यच्चापरीतं तदनन्तं यथा केवलज्ञानम्, अपरीतं च केवलदर्शनं तस्मात्तदनन्तम् । न च पक्षीभूते केवलदर्शने अपरीतत्वहेतोरभावात् स्वरूपासिद्धो हेतुरिति वाच्यम्, सामान्यविकलविशेषाणां प्रमाणागोचरत्वेन यावन्तो विशेषाः केवलज्ञाने प्रतिभासन्ते तावन्त्यखण्डसखण्डोपाधिरूपाणि जातिरूपाणि वा सामान्यानि केवलदर्शनेऽप्यवभासन्त एवेति नियमेन विशेषाणामानन्त्येन तत्समसङ्ख्यक सामान्यानामपि तथात्वादुक्तहेतुसिद्धेरिति भावः ॥ १४ ॥
अथ केवलज्ञानकेवलदर्शनयोः क्रमिकत्वाभ्युपगमे तयोरपर्यवसितत्वादिकं न स्यादित्यमेवाद्युक्तदूषणस्य क्रभवादिना पूर्वार्द्धन क्रियमाणं यत् समाधानमुत्तरार्द्धेन तत्प्रतिसमाधत्ते मेवादी
भण्णइ जह चउनाणी जुज्जइ णियमा तहेव एवं पि ।
भण्णइ ण पंचनाणी जहेव अरहा तहेयं पि ।। १५ ।। ३९ ।।
4
"
4
भण्णइ ' भण्यते - अभेदवाद्युक्तं पूर्वोक्तं दूषणं समाधीयते, क्रमवादिना जह यथा दृष्टान्तोपदर्शने, छाबस्थिकज्ञानव्यक्तीनामुपयोगापेक्षयोत्कृष्टतोऽप्यन्तर्मुहूर्त्त स्थितिकत्वेन परिणामवाद्यर्हन्मतेन मतिज्ञानाद्युपयोगानां श्रुतज्ञानाद्यपयोगरूपेण परिणमनात्
"Aho Shrutgyanam"

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556