Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 475
________________ सम्मति० काण्ड ३, गा० ४७ કરણ निश्चायकवाक्यस्य दुर्नयवाक्यत्वादिति प्रतिपादयितुमुत्तरार्द्धमाह-' सो चेव ति' अयम्भावःवस्तुमात्रं किं नित्यमनित्यं वा, आद्यपक्षे एकान्तनित्यस्य पूर्वोत्तरतत्तरकालावच्छेदेन तत्तदर्थक्रियायाः कारित्वे कार्यभेदेन स्वभावभेदप्रसक्त्याऽनित्यत्वापत्तिः, अकारित्वे चासस्वापतिः । सतायोगात्सदिति चेद्, न, प्राग् विहितोत्तरत्वात्, अथैकान्तनित्योऽप्यर्थोऽनेक कार्यानुकूलैकशक्त्यैव तत्तत्कार्याणि करोतीति नोक्तदोष इति चेद्, मैवम्, कार्यतामेदेन तनिरूपित कारणतास्त्र भाव मेदस्याप्यवश्यम्भावेन पूर्वोक्तदोषतादवस्थ्यात् । द्वितीयपक्षे चैकक्षणवर्त्तिनोऽप्यर्थस्य तत्तदन्यदेशावच्छेदेन सामर्थ्यासामर्थ्याभ्याम् एवं पूर्वरूपस्याव्यवहितोत्तररूपं प्रत्युपादानकारणत्वम्, अव्यवहितोत्तररसादिकम्प्रति च निमित्तकारणत्वमिति स्वभावभेदाभ्यां विरुद्धधर्माध्यासाद्भेदप्रसक्तिः, तदेवं यत्सत्तत्सर्वमनेकान्तात्मकं अर्थक्रियाकारित्वात् स्वविषयाकारसंवित्तित्रत्, तथा वस्तुतवं न किश्विदेकान्तं तथात्वे सर्वथाऽर्थक्रियासम्भवादित्यादिनाऽनेकान्त तन्त्र सिद्ध्यैकान्ततत्वस्य बाधेनासद्रूपतया तथाभूतविषयाभावेन तद्विषयिणोऽप्यप्रमाणत्वमिति यदा ' सो चेत्र दुण्णिगिण्णो' स एव नयवादः दुर्निगीर्णः दुर्निक्षिप्तः प्रमाणविरुद्वैकान्तार्थप्रतिपादकत्वेन प्रयुक्तस्तदाऽपेक्षामन्तरेण कस्यापि धर्मस्य सद्रूपत्वं नेति निरपेक्षस्य तद्विषयस्यासद्रूपस्यापि सद्रूपतया प्रतिपादना भ्रान्तबुद्धिजनकत्वेनापरिशुद्धो भवति, ततन्महद्वस्तुनि स्वावधिक महत्रापेक्षया लघुत्ववत्ततदपेक्षगर्भतत्तदनेक पर्यायधर्माणां सद्भावेऽपि तन्निराकृतेर्दुर्नयरूपत्वात्, अत एव " दोण्णि fa पक्खे विधम्मे " द्वावपि पक्षौ विधर्मयति सुन्दोपसुन्दन्यायेन परस्पराप्रामाण्यज्ञापकनययुक्तिभिः परस्परनय विषयाऽसद्रूप करणेना सद्रूपतया ज्ञापयति दुर्निक्षिप्तो नयवाद एव । तदेव महेतुवादागमः श्रुतप्रमाणम्, हेतुवादागमो नयवादः, ताभ्यां संस्कृतमलङ्कृतं तच्चज्ञानं प्रमाणं युक्तिशास्त्राऽविरुद्धार्थगोचरत्वात् सुनिश्चितासम्भवद्वाधकत्वादिति भावः ॥ ४६ ॥ अथानन्तधर्मात्मकवस्त्वेकधर्मोऽपि स्वेतरसकलधर्मापेक्षितया स्याद्वादरूप एवेति तस्प्रतिपादकः परिशुद्धनयवादः स्याद्वादैकवाक्यतापन्नः तचाधिगमकारणत्वेन सम्यग्रूपतया स्वसमयरूपः इतरधर्मप्रतिक्षेपितया वस्त्वेकधर्मप्रतिपादकत्व परिशुद्धनयवादः स्या द्वादैकवाक्यतारहितो मिध्यारूपतया परसमयात्मकः । नन्वेवं तर्हि स कियत्सक इत्याशङ्कायामाह - जावया वयणपहा, तावइया चेव हुंति णयवाया । जावइया णयवाया, तावइया चैव परसमया ॥ ४७ ॥ जावइया वयणपहा ' यावन्तो वचनपथाः- वक्तृविकल्पहेतवोऽध्यवसाय विशेषाः , तावया चैव हुंति णयवाया तावन्त एव भवन्ति नयवादाः तज्जनितवक्तृविकल्पाः शब्दात्मकाः, सामान्यतो नैगमादिसप्तभेदोपग्रहेऽपि प्रतिव्यक्ति तदानन्त्यात् । 'जावहया 4 "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556