Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
सम्मति काय, गा• ४०
" अतीतानागताकार-कालसंस्पर्शिवर्जितम् । वर्तमानतया सर्व-मृजुसूत्रेण सूश्यते ॥ १॥ इत्युक्ति भावत्वे वर्तमानत्व-व्याप्तिधीरविशेषिता।
ऋजुसूत्रः श्रुतः सूत्रे, शब्दार्थस्तु विशेषितः ॥ २९॥" इति नयोपदेशपद्योक्तिश्चानुसृत्य अविशेषिताऽतीतानागतसम्बन्धाभावव्याप्यभावस्थाव्यवसायविशेषा ये ये तदन्यतमत्वमृजुसूत्रत्वमित्यजुसूत्रानुगतलक्षणमित्यत्रैव तात्पर्यमव. सेयमिति " पच्चुप्पभग्गाही उज्जुसुओ गयविही मुणेयहो" इत्यनुयोगद्वारसूत्रतात्पर्यमप्यत्रैव बोद्धव्यमिति । अत्राविशेषितपदोपादानाद्विशेषितविशेषिततरविशेषिततमार्थग्राहिणि शन्दादिनयत्रये नातिव्याप्तिः, अतीतेत्यादिविशेषणान नैगमादावप्यतिव्याप्तिः, द्रव्यार्थिकत्वपर्यायार्थिकत्वजातिपक्षे त्वविशेषितातीतानागतसम्बन्धाभावव्याप्यभावत्वाध्यवसाय. त्तिपर्यायार्थिकत्वव्याप्यजातिमच अजुसूत्रत्वमिति लक्षणं महातार्किकानुसारिपक्षे, पर्यायार्थिकत्वव्याप्यर्जुसूत्रत्वजातिमादाय अजुसूत्रप्रवर्तितसौत्रान्तिकाद्यम्युपगता यावन्तः प्रकारा: क्षणिकत्वाभ्युपगमोपपादनपरा एकान्तत्वाऽकटाक्षितास्तावत्सु सर्वप्रकारेषु लक्षणसमन्वयः । ऋजुत्रनयो द्रव्यार्थिकनयभेदात्मक एवेत्यभ्युपगन्तसिद्धान्तानुसारिपक्षे तु अतीतानाग. वसम्मन्धाभावच्याप्यमावत्वाध्यवसायवृत्तिद्रव्यार्थिकत्वव्याप्यजातिमत्वमित्येवमृजुसूत्रलक्षणं कर्तव्यम् , तत्र शब्दादिनयत्रये द्रव्यार्थिकत्वव्याप्य जात्यभावादेव नातिव्याप्तिरिति तनिवारणायाऽविशेषितपदोपादानं न कर्त्तव्यमिति दिक।
"नामादिषु प्रसिद्धपूर्वाच्छन्दादर्थे प्रत्ययः साम्प्रतः" इति तत्वार्थमाध्य. निष्कर्षलभ्यं भावमात्रप्रमितशक्तिकशब्दजन्यं ज्ञानमिति साम्प्रतापरसंबकशब्दनयलक्षणम् , जन्यता चात्र नयत्वसाक्षाद्वयाप्यजात्यवच्छिन्ना ग्राह्या, अत्र साक्षात्पदोपादानाद् विचित्रस्वाभेगमस्य मावमात्रग्राहिणि तद्भेदे नातिव्याप्तिः, नैगमावान्तरभेदे उक्तशब्दजन्यताया नैगमत्वन्याप्यजात्यवच्छिमत्वेन नयत्वसाक्षाव्याप्यनगमत्वजात्यवच्छिन्नस्थामावाद , जनकताच निरुक्तशब्दत्वेन, तेन समभिरूढनये संज्ञामेदेनार्थभेद इति तत्तच्छन्दवाच्यविषयकशाब्दबोधत्वावच्छिन्नम्प्रति तत्तत्पदविषयकज्ञानत्वेन, एवमेवम्भूतनयेऽपि तत्तत्कालावच्छिमव्युत्पत्तिनिमित्तक्रिया देनाप्यर्थभेद इति तत्तक्रियाकालविशिष्टार्थविषयकशाब्द. दोषत्वावच्छिन्नम्प्रति तत्तक्रियान्युत्पत्तिकतत्तत्पदज्ञानत्वेन हेतुत्वाभ्युपगमेन निरुक्तशन्दत्वेन कारणत्वानभ्युपगमान्न तत्रातिव्याप्तिः, एतत्सविस्तृतविवेचनमस्मत्कृततचा. र्थविवरणटीकायां कृतमिति तत एव विस्तरार्थिनाऽवसेयम्, गौरवभीत्या नेह प्रतन्यते । " इच्छह विसेसियतरं पञ्चुप्पण्णं नओ सहो" इति विशेषावश्यकनियुक्त्यनुयोगद्वारसूत्रो. स्यनुसारेण तु विशेषिततरर्जुसूत्रामिमतार्थग्राहिनयवृत्तिपर्यायार्थिकत्वव्याप्य जातिम शब्द.
४३
"Aho Shrutgyanam"

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556