Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
पम्मति० काम ३, गा• ५४. म द्वितीयः, ययोरेकक्षणवर्तिनोरेकाधारत्वं तयोः कार्यकारणभावाभावात् । काल्पनिकैकाधारत्वाऽम्युपगमे तु शरीरबुद्धयाघोरप्येकदेशताऽभिमानात्कार्यकारणभावाभिमानाचोपादानोपादेयभावप्रसङ्गस्स्यात् । तदेवं बौद्धमते उपादानोपादेयभावलक्षणस्यैवाऽसङ्गतेनॊक्तं युक्तमिति पूर्वोक्तप्रत्यभिज्ञया पूर्वापरप्रतीत्योरेकककत्वसिद्धेराऽऽत्मनो नित्यत्वाभ्युपगम एव श्रेयान् । तथा बौदागमोऽपि नित्यात्मप्रतिपादकोऽस्ति, स चायम्
"इत एकनवते कल्पे, शक्त्या में पुरुषो हतः।
तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवा!॥१॥" तथा"कृतानि कर्माण्यतिदारुणानि, तनूभवन्त्यात्मनि गर्हणेन ।
प्रकाशनात्संवरणाच तेषा-मत्यन्तमूलोद्धरणं वदामि ॥१॥" इत्येवमादिः । गौरवभीत्याऽधिकं यदत्र नोक्तं तदस्महन्धखण्ड खाद्यकल्पलतिकातोऽत्रसेयम् , सविस्तरपूर्वकृतक्षणिकत्वपक्षनिरासेनाप्यात्मनो नित्यत्वं बोद्धव्यम् ।। एतेन भवत्वास्मनो नित्यत्वम् , तथापि स पुष्करपलाशवनिर्लेप इति न कर्ता, प्रकृतेरेव कर्तवादित्यर्थक 'न कुणइ' इति तृतीयस्थानमपि निरस्तम्, चेतनोऽहं करोमीत्यनुभवेनात्मन एवं कर्तृस्वात् , तथाभ्युपगम एव य एव शुभामशुभा वा प्रवृतिं करोति स एव शुभमशुभं वा कर्म करोति स एव च सुखदुःखादिकं स्वर्गनरकादौ तत्फलमनुभवतीति प्रतीतिरप्युपपद्यते, अन्यथाऽन्यः कर्ताऽन्यश्च मोक्तेत्यसमञ्जसापत्तिस्स्यात् । 'प्रकृतिः करोति पुरुष उपके इति पुरुषे भुजिक्रिया या समाश्रिता साऽपि न सिक्ष्यति, तस्या अपि क्रियास्वात् , य एव क्रियां करोति स एव तत्फलमुपभुत इत्यनुभवसिद्धस्य क्रियाकर्तवैव भोक्तृत्वस्याऽभ्युपगमश्रेयान् । अथ मुद्राप्रतिबिम्बोदयन्यायेन भोग इति चेत्, एतत्तु निरन्तराः सुहृदः प्रत्ये. ज्यन्ति, वाङ्मात्रत्वात् , प्रतिबिम्बोदयस्यापि च क्रियाविशेषत्वादेव । तथा नित्ये चाविकारिण्यात्मनि प्रतिबिम्बोदयस्याभावाद् यत्किञ्चिदेतदिति । ननु कर्तृत्वाश्रयो न चेतनो जन्यधर्माश्रयत्वाद् घटवदिति बाधकसत्वाचेतनोऽहं करोमीति चैतन्यांशे भ्रम इति चेत् , कुत्यंशेऽपि स किं नेष्यते, तत्रापि बुद्धिः कर्तृत्वाभाववती जन्यत्वाद् घटवदिति बाधकस्य सत्त्वात् , चेतनत्वकर्तृत्वयोस्सामानाधिकरण्यप्रतीतावपि चेतनस्याकर्तृत्वे तस्मिन् सुखदुःखौ न स्यातामिति सुखार्थ दुःखोच्छेदार्थच न कोऽपि प्रवृत्ति कुर्यादिति निरीहं जगआयेत, न च निरीहं जगदिति चेतनाख्यात्मैव कति सिद्धम् ॥ ३॥
वेदान्तिमतमाश्रित्य 'ण वेएइ' न वेदयते इति तुरीयं स्थानं यदुक्तं तदपि न युक्तम् , जगतोऽनेकान्तस्वरूपस्य पारमार्थिकसतो निराकर्तुमशक्यत्वेन ब्रह्मवाद्वितीयं सत्, प्रपश्चा कल्पितोऽविद्या दोषविधया तत्र कारणम् , ब्रह्मैवाविद्यालक्षणदोषवशाजगदूपेणावभासते, ब्रमेव सर्व, मधभिन्न किश्चित्पारमार्थिकं नास्तीत्यादिरूपाया वेदान्तिप्रक्रियाया अयुक्तत्वेना.
"Aho Shrutgyanam"

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556