Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
सम्मति• काण्ड ३, गा० ५६
३६७ ज्ञेयम् , सर्वमनेकान्तात्मकं उत्पादव्ययधौव्यलक्षणसस्वान्यथाऽनुपपत्तेः, सर्वममिधेयं प्रमे. यत्वादित्यादौ सपक्षविपक्षाभावात् सपक्षसत्त्वविपक्षासवाभावेऽप्यनुमित्युपपत्तेः । ननु सपक्षसस्वस्थ साध्यगमकतानङ्गत्वे तेन साध्यवदसवलक्षणविरोधदोषाऽन्युदासाद्विरुद्धेनापि हेतुना, एवं विपवासस्वस्य तदनङ्गत्वे तेन साध्याभाववद्वत्तित्वलक्षणव्यभिचारदोषाऽभ्युदासाहयामि। चारिणापि हेतुनाऽनुमित्युत्पत्तिस्स्यादिति न च वाच्यम्, निश्चितान्यथानुषपणत्व. लक्षणत्वादेव हेतोविरुद्धत्वादिदोषपरिहारसिद्धः, न यसिद्धविरुद्धादिषु हेत्वाभासेषु निशितान्यथाऽनुपपत्तिस्सम्भवतीति न विरुद्धादिहेतुनाऽनुमित्युत्पत्तिप्रसङ्ग इति निषितान्यथाऽनुपपत्तिरेव लक्षणं हेतोरभ्युपगन्तव्यमिति । अत्र नैयायिकाः प्रत्यवतिष्ठन्ते, बौद्धाभ्युपगतं त्रैरूप्यं हेतोर्लक्षणं मा भूत , एतानि सहकारफलानि पक्वानि एकशाखाप्रभवत्वाद् उपयुक्तसहकारफलवदित्यादावामताग्राहिप्रत्यक्षबाधितविषये, अयं देवदत्तो मूर्खः चैत्रपुत्रत्वात् अपरतत्पुत्रवदित्यादौ अयं देवदत्तो मूखों न भवति विविधशास्त्रव्याख्यानादिकलाकौशलशालित्वात् प्रतिपन्नप्राज्ञपुरुषवदिति प्रतिपक्षानुमानेन सत्प्रतिपक्षितेऽपि च हेतावस्य सम्भवात् , पचरूपत्वं तु हेतुलक्षणं भवत्येव, निर्दोषत्वात् , तथाहि यस्य पक्षधर्मता नास्त्यसावसिद्धो हेत्वाभासः, यथा शब्दोऽनित्यः चाक्षुषत्वात् रूपवदिति, सपक्षे सत्वं यस्य नास्ति स विरुद्धः, यथा शब्दो नित्यः कृतकत्वादिति, यस्य विपक्षाच्यावृत्ति स्त्यसावनकान्तिकः यथा पर्वतो वह्निमान् प्रमेयत्वात् शब्दो नित्यः प्रमेयत्वाद्वेति, यस्याषाधित. विषयत्वं नास्ति स कालात्ययापदिष्टः, यथा वहिरनुष्णो द्रव्यत्वादिति प्रत्यक्षबाधितविषयः, ब्रामणेन जैनेन वा सुरा पेया द्रवत्वात् क्षीरवदित्यागमवाधितविषयः, अतः स हेतु: कालात्ययापदिष्टः, यस्य निष्प्रतिपक्षता नास्ति स प्रकरणसमः, यथा शब्दोऽनित्या नित्यधर्माऽनुपलब्धेर्घटवत् , शब्दो नित्योऽनित्यधर्माऽनुपलब्धेः आकाशवदिति । तथा च पवरूपाणि यस्मिन् हेतो स एव निर्दुष्ट इति ज्ञातस्सन् व्याप्तिस्मृतिद्वाराऽनुमित्युत्पादक इति पश्चरूपत्वमेव हेतुलक्षणमभ्युपगन्तव्यम् । यथोक्तं जयन्तेन
" पञ्चलक्षणकाल्लिङ्गाद् , गृहीतानियमस्मृतेः।
परोक्षे लिङ्गिनि ज्ञान-मनुमानं प्रचक्षते ॥ १ ॥” इति । अत्रोच्यते प्रतिविधानम्-हेतोः पश्वरूपत्वं लक्षणं न युक्तम् , त्रैरूप्यवत्तस्यापि हेत्वाभासेऽपि भावात् । यतोऽग्निजन्योऽयं धूमः सत्वात् , पूर्वोपलब्धधूमवदित्यत्र अग्निजन्यस्वाभावषति षटे सत्त्वहेतोर्विद्यमानत्वेन व्यभिचारदोषाक्रान्ततया हेत्वामासरूपेऽपि तस्मिन् हेतो पक्षधर्मत्वं तावदस्ति, पक्षीभूते धूमे सचहेतोरसंदिग्धत्वात् , सपक्षसवमपि तत्र विद्यते, पूर्वदृष्टे धूमेऽमिजन्यत्वेन निश्चिते सत्वहेतोस्सद्भावात् , विपक्षाऽसत्वमपि तत्र विद्यते खरविषाणादौ साध्यामावे साधनस्य सत्वस्याभावनिश्चयात् । अबाधितविषयत्वमप्यत्रास्ति,
"Aho Shrutgyanam"

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556