Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
सम्मति• काण्ड ३, गा० ५६
३७१ ज्ञत्वं तद्वति सर्वच वक्तृत्वहेतोस्सन्देहात् । एवं स श्यामो मित्रातनयत्वादित्यायप्युदा. हार्यम् । एतेनोक्तानुमाने शाकपाजत्वस्य मित्रातनयत्वसाधनावच्छिन्नश्यामवसाध्यव्या. पकत्वे सति मित्रातनयत्वसाधनाऽव्यापकत्वादुपाधित्वेन तद्वस्वेन सोपाधिकतया मित्रातन. यत्वहेतुाप्यत्वाऽसिद्ध इति नैयायिकाऽभ्युपगमोऽपि निरस्ता, मित्रातनयत्वहेतोश्श्या. मत्वसाध्याभाववति विपक्षे वृत्तिस्सन्दिग्धेत्यस्यापि सन्दिग्धविपक्षवृत्तिको हेतुरनैकान्तिक इत्यत्रैवान्तावादिति । एतेनाप्रयोजकापरनामाऽकिश्चित्कराख्यश्चतुर्थोऽपि हेत्वाभास मेदो धर्मभूषणेनाभिहितो निरस्तः, सिद्धसाधनबाधितविषयभेदाभ्यां द्विविधतया व्यावर्णित स्यास्य प्रतीतनिराकृताख्यपक्षाभासभेदानतिरिक्तत्वात् । अयम्भाव:-पत्र सिद्धसाधनदोषस्तत्र साध्यस्य सिद्धत्वेन यत्र च बाधितविषयत्वं तत्र साध्यस्य निराकृतत्वेन " अप्रतीतमनिराकृतमभीप्सितं साभ्यम्" ३-१४ ॥ इति प्रमाणनयतचालोकालङ्कारत्तीयपरिच्छेदचतुर्दशसूत्रोक्तलक्षणलक्षितसाध्यस्यैवाभावेन तद्विशिष्टस्य सत्पक्षस्याभावात्तत्र पक्षाभास एवेत्यतस्तदात्मकदोषाभिन्नत्वातदुभयदोषस्य न तदुभयमेदमिन्नाऽकिश्चित्कराख्यश्चतुर्थों दोषोऽतिरिक्त इति । अत एव कालात्ययापदिष्टोऽपि नैयायिकादिनाऽतिरिक्तदोषतयाऽभ्युपगतो निरस्तो वेदितव्यः, साध्यसन्देहकाल एव साध्यसाधनकालस्तदत्ययस्तदतिक्रमस्तस्मिन् काले बाधितसाध्यसाधनायाऽपदिष्टः प्रयुक्तो हेतु: कालात्ययापदिष्ट इत्यनेन बाधितविषय एवोक्तो भवति, तस्य पूर्वोक्तरीत्या निराकृतपक्षाभासदोषरूपतया हेत्वाभासत्वाऽसम्भवात् । न च यत्र पक्षदोषस्तत्र नियमेन हेतुदोषोऽपीति वाच्यम् , तथा सति साध्यविकल-साधन विकल-तदुभयविकल-दृष्टान्तलक्षणसाधर्म्यदृष्टान्तदोषाणां साध्याभाव विकल-साधनामावविकल-साध्याभावसाधनाभावोभयविकलदृष्टान्तलक्षणवैधयदृष्टान्तदोषाणामपि वाच्यत्वापत्तेः । प्रकरणसमोऽपि नैयायिकेन पश्चमभेदतयाऽभ्युपगतो हेत्वाभासो नातिरिक्तः, तुल्यबलसाध्यतद्विपर्ययसाधकहेतुद्वयरूपे सत्यस्मिन् प्रकृतसाध्यसाधनयोरन्यथाऽनुपपत्तिलक्षणाविनामावाऽनिश्चयेऽसिद्ध एवान्तर्भावात्तस्येति । यथा न्यायमते सव्यभिचारस्य साधारणासाधारणानुपसंहारिमेदेन त्रयो मेदा, न तथा जैनराद्धान्ते, यता पक्षमात्रवृत्तिहेतुरसाधारणोऽभिमता, तस्य साध्येन सहान्ताप्तिसद्भावे सद्धेतुत्वमुररीकृतमेव स्याद्वादिमिः, अत एव प्रमाणं स्वपरव्यवसायिज्ञानं प्रमाणत्वान्यथानुपपत्तेरित्यत्र पक्षमात्रवर्तिनोऽपि प्रमाणत्वस्य गमकत्वम् , शब्दस्यानित्यत्वे कृतकत्वमेव प्रयोजकम् , न तु शब्दत्वमित्यप्रयोजकत्वादन्ताप्रमावादेवागमकत्वं, तस्य पौद्गलिक. त्वादनित्य एव शब्द इत्यनित्यमात्रवृत्तित्वादनित्यत्वेन सह शब्दत्वस्य व्याप्तिरस्त्येवेति यदि विमाध्यते तदा गमकमनित्यत्वस्य तद्भवत्येवेति न तत्र कोऽपि दोषा, सर्वमनेकान्ता. त्मकं वस्तुत्वादित्यत्र पक्षतावच्छेदकस्य साध्यस्य च केवलान्वयित्वेऽपि सदनुमान मिष्ट. मिति नानुपसंहारिण्यपि कोऽपि दोष इति जैनमते साधारणनि कान्ति कलक्षण एक एव
"Aho Shrutgyanam"

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556