Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
३७४
सम्मति० काण्ड ३, गा० ५८-५९ पर्वते वहिरस्ति न वेति संशयो न निवर्तत, एवं पर्वतविशेष साध्यसामान्यस्य पर्वतोऽयं द्रव्यवानित्येवं सिद्धौ पर्वतोऽयं धृमजनकतावच्छेदकेन अहित्वात्मकसामान्यविशेषेण पर्वतीयवहिव्यक्तिविशेषवान वेति संशयश्च न निवतेंतेति । तदेवं विवादास्पदी. भूतसामान्यविशेषोभयात्मकसाध्यधर्माधारधर्मिणि अन्योन्यानुविद्धसाधर्म्यवैधर्म्यस्वभाव. द्वयात्मकैकहेतुप्रदर्शनतो नैकान्तपक्षोक्तदोषावकाशः सम्मत्री, अत एव गाथापचार्थेन-एतौ सामान्यविशेषौ समुपनीतौ परस्परसव्यपेक्षतया 'स्यात्पदप्रयोगतो धर्मिणि अवस्थापितो विमज्यवादं परस्परसापेक्षसामान्यविशेषोभयात्मकवस्तुनो विभज्य पृथक्कृत्य सामान्याद्विशेष विशेषात्सामान्यं परस्परनिरपेक्षतया सर्वथा भेदमवलम्ब्य वादो विभज्यवाद एकान्तसामान्यवाद एकान्तविशेषवादश्व, तं विशेषयतः निराकुरुतः, एवमेव तयोरात्म. लाभात् अन्यथाऽनुमानविषयस्योक्तन्यायतोऽसत्त्वादित्यपि दर्शितम् ।। ५७ ॥
अनुमाने विधेयतयोपन्यस्ते यस्मिन् साध्ये अतिकुशाग्रबुद्धिरपि परप्रवादी एकमपि दक्षणं नोचारयितुं शक्नोति तदेव साध्यं साधयितुं योग्यम्, नापरम् , तच्च स्याद्गर्ममेव, न त्वेकान्तात्मकमित्युपदर्शयमाह
हेउविसओवणीयं, जह वयणिज्जं परो नियत्तेइ ।
जइ तं तहा पुरिल्लो, दाइंतो केन जिव्वंतो ॥ ५८ ॥ " हेउविसओवणीयं ' हेतुविषयोपनीतम् , हेतुविषयतया हेतुज्ञानजन्यानुमितिविधेयसयोपनीतमुपन्यस्तं साध्यधर्मिलक्षणं वस्तु पूर्वपक्षवादिना "कार्यत्वलिङ्गतश्शब्दोऽनित्यः" इत्येवं "जह वयणिजं" यथा वचनीयं यथा प्रतिपाद्यं ' परो नियत्तेह' परो क्षणवादी निवर्तयति दूषयति, बौधमतेन शब्देऽनित्यत्वस्येष्टत्वेन कार्यत्वस्य कालिकसम्बन्धेन घटत्वपटत्वादिमस्खलक्षणस्याननुगतत्वेन प्रागभावप्रतियोगित्वलक्षणस्यापि च प्रतियोगिमेदेन मिनरूपतयाऽननुगतत्वेन सिद्धसाध्यताऽननुगमदोषाधुपन्यासेन एकान्तवचनीयस्य तदितरधर्माननुषक्तस्यानेकदोषदुष्टतया निवर्तयितुं शक्यत्वात् , ' जइ तं तहा' यदि तसथा द्वितीयधर्माकान्तं, स्यात्पदगर्भमिति यावत् 'पुरिल्लो दाइंतो' पुरिल्लः पूर्वपक्षवादी अदर्शयिष्यत् ततोऽसौ केन जिवंतो' केनाजेष्यत ?, स्यात्पदगम साध्यविशिष्टधर्मिणं दर्शयन् वादी न केनापि जेतुं शक्य इत्यर्थः। तदेवं विजिगीषुणा शास्त्रतत्त्वज्ञेन स्याद्गर्भसाध्यप्रयोग एव कर्तुमुचितः। तदकरणे त्वेकान्तसाध्यस्यासन्चात् तत्पदर्शकोऽसत्यवादितया निग्रहस्थानमवाप्नुयात् ॥ ५८ ॥ एतदेवाह
एयन्तासब्भूयं, सन्भूयमणिच्छियं च वयमाणो । लोइयपरिच्छियाणं, वयणिजपहे पडइ वादी ॥ ५९॥ ..
"Aho Shrutgyanam"

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556