Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 538
________________ ३९० सम्मति ० काण्ड ३, गा० ६० मार्गानुसारिणो यत्सम्यक्त्वं तद्रव्येण ब्रुवते निपुणाः स्याद्वादप्रतिपत्नियोग्यतायास्तअन्य निर्जरा जनक कर्मक्षयोपशमरूपायास्तेष्वखण्डितत्वात् । अभिहितश्च " जिणवयणमेव तत्तं एत्थ रुई होइ दव्वसम्मत्तं । जह भावा नाणसिद्धा, परिसुद्धं तस्स सम्मत्तं ॥ " इति । ear विवेचितं प्रागेव । यद्वा ये यदोदितचरण करण प्ररूपणा सेवनद्वारेण प्रधानादाचार्यात् स्वसमयपरसमयमुक्तव्यापारा न भवन्तीति नवोऽत्र सम्बन्धात् ते चरणकरणसारं निश्चयशुद्धं जानन्त्येव, गुर्वाज्ञया प्रवृत्तेरिति ॥ ६७ ॥ परस्परनिरपेक्षे ज्ञानक्रिये न मोक्षसाधिके किन्तु परस्परसापेक्षे एव ते, यतो मोक्षत्वानिम्प्रति न केवल क्रिया, न वा ज्ञानमात्रं कारणम्, किन्तु मोक्षानुकूलशक्तिमश्वेन रूपेण मिथस्सापेक्षज्ञान क्रियोभयमेवेति प्रतिपादयितुमाह नाणं किरियारहियं, किरियामेत्तं च दो वि एगंता । असमस्था दाएउं, जम्म-मरणदुक्खमा भाई ॥ ६८ ॥ ' नाणं किरियारहियं ' ज्ञानं स्याद्वादाङ्कितजीवादिपदार्थसार्थप्रकाशकं ज्ञानं क्रियारहितं शाखविहितपश्च महाव्रतादिसदनुष्ठानक्रियानिरपेक्षम्, ' किरियामेतं च ' क्रियामात्रं च, ," एकश्चासावन्त मात्रपदेन तदितरव्यवच्छेदादुक्तलक्षणज्ञाननिरपेक्षा क्रिया च यथोक्तानुष्ठानात्मिका, ' दो वि एगंता ' ' द्वावप्येकान्तौ ' अम्यते गम्यते निश्चीयते इत्यन्तः, धर्मः, चैकान्तः, एकान्तचैकान्तश्चैकान्तौ मित्रापेक्षाऽविरुद्धधर्मान्तरविनिर्मुक्तत्वेन केवलैकधर्मात्मकौ द्वावपि पक्षौ ' जम्ममरणदुक्खमाभाई' जन्ममरणदुःखेभ्यो मा भैषीरिति 'दाउ असमत्था ' दर्शयितुमसमर्थौ । नन्वेवं तर्हि तेभ्यो मा भैषीरिति दर्शयितुं कस्समर्थ इति चेत्, उच्यते, परस्परसापेक्ष समुदिततदुभयात्मकपक्ष एव, तथाहि पुरुषो न ज्ञानमात्रेण भयेभ्यो मुच्यते क्रियारहितत्वात्, महानगरे दह्यमाने सति दृष्टपलायन मार्गपवत्, न वा पुरुषः क्रियामात्रेण भयेभ्यो मुच्यते सज्ज्ञानरहितत्वात्, महानगरे प्रदीप्यमाने सति दशमानगृहाद्यभिमुखपलायमानान्धवत् । तदुक्तं विशेषावश्यक निर्युक्तौ 46 हयं नाणं कियाहीणं, हया अन्नाणओ किया । पातो पंगुलो दडो, धावमाणो अ अंधओ ॥ १ ॥ " इति ॥ ११५९ ॥ यद्वा ज्ञानमात्रं नेप्सितार्थप्रापकं सत्क्रियाऽसहकृतज्ञानत्वात्, महारण्यदाहे सति दृष्टपलायन मार्गस्वदेशप्राप्त्यभिमुखगमनक्रियाशून्यपङ्गुज्ञानवत्, क्रियाऽपि केवला नेप्सितार्थसाधिका सज्ज्ञानासह कृतक्रियात्वात् अतिसंकटपुरदाहे दह्यमानगृहाद्यभिमुखप्रपलायमानान्धपुरुषगतिक्रियावत् । समुदितज्ञानक्रियोभयपक्षे त्वेवमनुमानप्रयोगः- सम्यग्ज्ञान 9 - "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556