Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
सम्मतिः कान्ड ३, गा. ५६
३६५ दोषोऽपि, अत एष सकलविपक्षव्यावृत्तिनिश्चयाभावेन पञ्चरूपाऽमावाभास्य गमकत्वमिति चेत् , तईन्यथाऽनुपपनत्वनिश्चयाभावादेवागमकत्वं तत्पुत्रत्वहेतोरुक्तं स्यादिति निश्चिताऽन्यथाऽनुपपनत्वस्यैव हेतुलक्षणत्वमस्तु । एतेन रूपत्रयवादी बौद्धोऽपि तत्पुत्रत्वहेतौ विपक्षे असत्वं निश्चितं नास्ति, न हि श्यामत्वाऽसत्वे तत्पुत्रत्वेनावश्यं निवतेनीयमित्यत्र प्रमाणमस्तीति वदन् निरस्तः। निश्चितान्यथानुपपनत्वमात्रस्यैकरूपस्य हेतुलक्षणत्वो. पपत्तेस्त्रैरूप्यस्यापि पचरूयत्वस्येवाऽकिश्चित्करत्वात् " तदेवं अनुपलब्धिा स्वभावकार्ये घेति " न्यायबिन्दुद्वितीयपरिच्छेदसूत्रोक्तानुपलब्धिस्वभावकार्यभेदभिन्नहेतुत्रयेषु “ उदा. हरणमाघात्साध्य साधनं हेतुः" । ३४ । " तथा वैधात् " ३५ इति प्रथमाध्याय. प्रथमाहिकचतुतिशतपश्चत्रिंशन्यायसूत्रोक्तान्वयिव्यतिरेक्यन्वयिव्यतिरेक्यात्मकहेतुत्रयेषु च "अस्येदं कार्य कारणं संयोगिविरोधिसमवायि चेति" ९-२-१ इति वैशेषिकसूत्रनवमा. ध्यायद्वितीयाहिकप्रथमसूत्रोक्तकार्यकारणसंयोगिविरोधिसमवायिरूपेषु हेतुभेदेषु च एवमन्यवाद्युक्तसकलहेतुमेदेषु प्रवर्तमानस्य सद्धेतुरूपलक्ष्यव्यापिन: सर्वसाचालक्ष्यादसिद्धादिहेत्वाभासप्रपश्चाद् व्यावर्तमानस्य निश्चितान्यथानुपपन्नत्यस्य हेतुलक्षणत्वं युक्तिसिद्धमभ्युपगन्तव्यम्, तथाविधस्यापि तदलक्षणत्वे हि न किञ्चित्कस्यचिल्लक्षणं स्यादिति लक्ष्यलक्षणभाव एवोच्छिद्येत, तदुक्तं प्रमाणन यतत्त्वलोकालङ्कारे
" निश्चितान्यथानुपपत्येकलक्षणो हेतुः ॥ ३ ॥११ । न तु त्रिलक्षणकादिरिति । ३ । १२ ।
तस्य हेत्वाभासस्यापि सम्भवादिति । ३ । १३ ।" अत्र बौद्धाः प्राहुः-ननु निश्चितसाध्याविनाभूतहेतावेवान्यथाऽनुपपनत्वं रूपम्, तत्र पक्षसमवसपक्षसत्त्वविपक्षासस्वात्मकरूपत्रयमप्यस्त्येवेति तद्वत्त्वमेव हेतुलक्षणमस्तु, यतः पक्ष. सवस्य हेतुलक्षणाऽघटकत्वे शब्दोऽनित्यः चाक्षुषत्वात् रूपवदित्यत्र शब्दरूपपक्षे चाक्षुषत्वहेतोरभावात्स हेतुस्स्वरूपाऽसिद्धोऽपि सपक्षे घटादौ वर्तते विपक्षे च शशशङ्गादौन वर्तत इति तस्य सपक्षसचविपक्षासवद्वयरूपसद्भावात्सद्धेतुत्वापच्या तज्ज्ञानेनानुमित्या. पतिस्स्यात्, न च सा भवतीत्यसिद्धत्वव्यवच्छेदार्थ पक्षधर्मत्वं गमकताङ्गमभ्युपगन्तव्यम् , सपक्षसवस्य हेतुलक्षणाघटकत्वे च विरुद्धत्वव्युदामाऽसम्भवेन शब्दो नित्यः कृतकत्वादित्यत्र नित्यत्वसाध्यामावव्याप्यतया विरुद्धेनापि कृतकत्वहेतुना साध्यानुमितिस्स्यात्, न च सा भवतीति विरुद्धत्वव्यवच्छेदार्थ सपक्षसचमप्यभ्युपगन्तव्यम् । विपक्षासत्त्वस्य हेतुलक्षणघटकत्वाऽभावे इदो वहिमान् प्रमेयत्वादित्यत्रानैकान्तिकत्वव्युदासस्याऽसम्भवेन व्यभिचारिणः प्रमेयत्वहेतोः पक्षे इदे सपक्षेच महानसादौ सवेन पक्षसत्रसपक्षसत्वरूपद्वय. विशिष्टेन तेन हेतुना ज्ञातेनानुमित्युत्पत्तिस्स्यादिति तत्रानकान्तिकत्वव्यवच्छेदार्थ विपक्षा
"Aho Shrutgyanam"

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556