Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
३६४
सम्मति० काण्ड ३, गा० ५६
भावः साधयं, तस्मात् , साध्येन सह हेतोरन्वयच्याप्तिदृहीता यत्र तल्लक्षणसाधर्म्यदृष्टान्त द्वाराऽन्वयिहेतीरित्यर्थः, अर्थ साध्यधर्मिणि विवक्षितं साध्यं यदि परो वैशेषिकादिः साधयेत् तदा अयं श्यामः तत्पुत्रत्वात् अपस्तत्पुत्रवदित्यनुमाने तत्पुत्रत्वादेरपि गमकत्वं स्यात, अन्वयमात्रस्य तत्रापि भावात् । " विहम्मओ चा वि" वैधाद् विगतस्तथाभूतः साधनधर्मो यस्मादसौ विधर्मा, तस्य भावो वैधर्म्यम् , तस्माद् व्यतिरेकिणो हेतोः प्रकृतं साध्यं साधयेत् । यद्वा विसदृशो धमों यस्य स विधर्मा विधर्मणो भावो वैधर्म्यम् , तस्मात् , अर्थात् साधनाभावेन सह साध्याभावस्य व्याप्तिर्गृह्यते यत्र तल्लक्षणवैधHदृष्टान्तद्वारा व्यतिरेकिहेतो. येदि साध्यं साधयेत् , गाथायां वाशन्दस्य समुच्चयार्थत्वाद् वाशब्दस्य विकल्पार्थत्वे त्वपि. शम्दस्य समुच्चयार्थत्वादुभाभ्यो वा, तथापि तत्पुत्रत्वादेरेव गमकत्वप्रसक्तिः, श्यामत्वाभावे तत्पुत्रत्वादेरन्यत्र गौरपुरुषेऽभावात् , उभाभ्यामपि तत्साधने अत एव साध्यसिद्धि. प्रसक्तिस्स्यात् । “अन्नोनं पडिकुट्ठा दोण्णवि एए असहाया" अन्योन्यं प्रतिक्रुष्टौ द्वावपि एतावसद्वादौ । अयम्भाव:-पर: साध्यं साधयन् न तावत्सामान्यं साधयेत् , केवलस्य तस्य वशित्वाश्वत्वगोत्वादेर्दहनवेगगमनदोहनाधक्रियाकारित्वाभावेनासद्रपतया प्राक् प्रति. पादितत्वात् । नाऽपि विशेषम्, प्रतिव्यक्तिभिन्नरूपत्वेन तस्याननुगतत्वेन व्याप्तिग्रहामावेन साधयितुमशक्यत्वात् । न च विशेषरूपयोस्साध्यहेत्वोस्सर्वोपसंहारेण व्याप्तिग्रहाभावेऽपि सामान्यरूपेणानुगतत्वात् समवायसम्बन्धेन तद्विशिष्टयोस्तयोस्स भविष्यत्येवेति वाच्यम् , समवायस्य पूर्व निषिद्धत्वेन तेन सम्बन्धेन तद्विशिष्टत्वाऽसिद्धेः, " पर्वतो जातिमद्वान इत्या. दावतिप्रसङ्गाच" अस्यायम्भावः-यत्र यत्र धूमस्तत्र तत्र जातिमानित्येवं सामान्यरूपेणान्वयव्यालेस्सद्भावेन धूमावर्वद्वित्वेनेव सामान्यतो जातित्वालिङ्गितवाहित्वेनापि बढेस्सिद्धिप्रसङ्गस्यात्, न चेष्टापत्तिरिति वाच्यम् , धूमवहयोधूंमत्वेन ववित्वेन यः कार्यकारणभाव. स्तद्वलादेव तयोरन्ताप्तिग्रहामेन वहथनुमान युक्तम् , यद्यपि यत्र यत्र धूमस्तत्र तत्र जातिमानिति व्याप्तिस्सम्भवति परं सा न कार्यकारणभावमूलिका, न हि धूमत्वावच्छिन्नम्प्रति वह्नित्वावच्छिन्नस्य यत्कारणत्वं तजातित्वावच्छिन्नवतित्वनिष्ठावच्छेदकतानिरूपितं किन्तु निरवच्छिन्नवतित्वनिष्ठावच्छेदकतानिरूपितमेवेति तत् धूमत्वेन धूमहेतुना निरवच्छिभवह्नित्वेन बहेरेवानुमानेऽन्ताप्तिग्राहकतोपयुक्तमितीष्टापत्तेः कर्तुमशक्यत्वात् । नाप्यु. भयम् , उभयदोषानतिवृत्तेः, नाप्यनुभयम् , तस्याऽसतो हेत्वव्यापकत्वेन साध्यत्वाऽयोगाद , तदेवमन्योन्यं प्रतिक्रुष्टौ प्रतिक्षिप्तौ द्वावप्येतो सामान्यविशेषकान्तावसद्वादाविति सिद्धम् , इतरविनिर्मुक्तस्यैकस्य शशशृङ्गादेखि साधयितुमशक्यत्वात् । अत्राह नैयायिक:-नन्वनौपाधिकसम्बन्धो व्याप्तिरिति तत्पुत्रत्वहेतौ शाकपाकजत्वस्य साध्यव्यापकत्वे सति साधनाव्यापकतयोपाधित्वेन सोपाधिकतयोक्तलक्षणव्यायभावादुक्तहेतुाप्यत्वाऽसिद्धः, यस्मिश्च हेतौ व्याप्यत्वासिद्धिस्तत्र व्यापकव्यभिचारिणो व्याप्यव्यभिचारित्वनियमाद् व्यभिचार
"Aho Shrutgyanam"

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556