Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
सम्मति• बाम , गा० ५. कार्यमिति नोक्तदोष इति चेत् , तर्मनायासेनैवासत्पक्षसिद्धिः, पूर्वमसत्या अप्यमिव्यक्तरुत्पादाभ्युपगमात् । अयश्च सत्कार्यवादः प्रागेव निरस्त इति किं पिष्टपेषणेन । एतेन प्रधानस्य महद्रूपेण महदादेश्वाहङ्कारादिरूपेण परिणतत्वात् , कारणमेव कार्याकारेण परिणमत इति परिणामवादोऽपि निरस्तः, कारणं कार्याकारेण किं पूर्वस्वरूपं परिहाय परिणमति उत अन्यथेति कक्षाद्वयम् , तत्राद्यायां पूर्वस्वभावो निरुद्धः, अन्यस्वभावश्चोत्पन्न इति स्वरूपहानिप्रसक्तेनित्यैकस्वरूपताविरोधः । द्वितीयकक्षायां चावस्थाद्वयसाङ्कर्यप्रसङ्गः । किञ्च कार्याकारोऽपि कारणव्यापारात् पूर्व सनसन् वा किंवा सदसदात्मकः, आये कारणव्यापारवैफल्यप्रसङ्गा, द्वितीये च शशशृङ्गादिवदनुत्पत्तिप्रसक्तिः, असदकरणादुपादानग्रहणादित्यादिभवदी. योक्तेरेव, तृतीये चानेकान्तापत्तिः, कारणाकारेण सत एव पूर्वकालावच्छिन्नासद्भूतकार्याकारेण परिणमनाभ्युपगमात् । एवं बौद्धवैशेषिकाभ्युपगतासत्कार्येऽपि साङ्ख्या एवं दोषानमिदधति, असत् चेत्कारणव्यापारात्पूर्व कार्य नास्य सत्त्वं कत्तु केनापि शक्यम्, न हि नीलं शिल्पिसहस्रेणापि पीतं कर्तुं शक्यम् , तत उपादानकारणे यदेव सत् तस्यैव कारणव्यापारादमि. व्यक्तिर्जायते, पीडनेन तिलेषु तैलस्येव, अवघातेन धान्येषु तण्डुलानामिवेत्यम्युपगन्तव्यम् , किश्व कार्येण सम्बद्धं कारणं कार्यस्य जनकम् , सम्बन्धश्च कार्यस्यासतो न सम्भवतीति कारणब्यापारात् प्राक सदेव कार्यमभ्युपगन्तव्यम् । नन्वसम्बद्धमेव कार्य कारणव्यापारेण बन्यताम् , तत्र को दोष इति चेत्, तबसम्बद्धत्वाऽविशेषेण सर्व कार्यजातं सर्वस्माद्भवेत् , अथ नैवं भवेत् , असम्बद्धमपि सत्तदेव करोति यस्मिन् कार्ये यत्कारणं शक्तम्, तत्सत्कार्यानुकूलकुर्वद्रूपत्वशक्तिश्च कार्यदर्शनादवगम्यते इति चेत्, हन्त भो! कारणगता शक्तिः कार्यसम्बद्धा असम्बद्धा वा, आये तादृशशक्ते सता कार्येण सम्बन्ध इति सत्कार्यमभ्युपगन्तव्यम् , तथा च सत्कार्यजननशक्तियस्मिन् कारणे तस्मादेव कारणात् सत्कार्योत्पत्तिरिति सत्कार्यवादप्रसङ्ग इति भावः । द्वितीये असम्बद्धत्वाऽविशेषात्सर्वस्मात्सर्वकार्योत्पत्तिप्रसङ्ग इत्यव्यवस्थातादवस्थ्यम्, कार्यस्य कारणात्मकत्वाच्च सत्कार्यम् , न हि कारणाद्भिवं कार्यम् , कारणश्च सदिति कथं तदभिन्नं कार्यमसद्भवेत् , तथा च कारणे कार्यजननशक्तिरूपेण कार्यमस्तीत्यभ्युपगन्तव्यम्, सा च शक्तिर्षटकार्यानुकूला कपालोपादान एवेति तस्मादेव सहकार्यन्तरसहकृताद् घटकार्यनिष्पत्तिः, न तु तन्तुभ्यः, तत्र घटकार्यानुकूलशक्यभावात् , यद्यपि तत्तस्कार्य मेदेन तत्तस्कार्यानुकूलशक्तिभिनव, तथापि शक्तित्वेन शक्तिरेकैवेति कार्यानुकूलशक्तिमत्वेन कारणत्वाभ्युपगमे एक एव कार्यकारणभावः, असत्कार्यवादपक्षे तु प्रतिनियततत्तद् धर्मावच्छिन्नकार्य प्रति प्रतिनियततत्तद्धर्मावच्छिन्नस्य कारणत्वमभ्युपगतं स्यादित्यनेककार्यकारणभावापतिर्दोषः। तदुक्तम्
" असदकरणादुपादानग्रहणात्, सर्वसम्भवाऽभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच सत्कार्यम् ॥१॥" इति।
"Aho Shrutgyanam"

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556