Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
धम्मति० कान्ह ३, गा० ५४ तत्र सन्चमात्मेत्यर्थः । कामयमानाश्च सुखादिकं विहितनिषिद्धसाधनमस्यानुतिष्ठन्तः कर्माशयानाचिन्वाना जन्मादिकमनुभवन्ति । यदुक्तम्--
" आत्मनि सति परसंज्ञा, स्वपरविभागात्परिग्रहद्वेषौ।
अनयोः सम्प्रतिबद्धाः, सर्वक्लेशाः प्रजायन्ते ॥ १॥" इति । यदि पुनरमी, नाहं कश्चित् , किमपि मम नास्ति, न किश्चिदपि वस्तु स्थिरम् , विश्वमेव क्षणभङ्गुरमलीकञ्चेत्यवधारयेरन् , न किञ्चिदपि कामयेरन् , न चाकामयमानाः केचिदपि प्रवर्तन्ते, न चाप्रवर्त्तमाना अपि कर्माशयेन सिच्यन्ते, न चान्तरेणापि कर्माशयं सम्भवो भोगस्येति भवति नैरात्म्यदर्शनं साधनमपवर्गस्येत्यम्युपगन्तवौद्धमते चिन्मात्रमात्मा, यत्सत्तक्षणिकम् , यथा जलधरपटलम् , संश्चात्मेति सोऽपि क्षणिक: 'सर्वे संस्काराः क्षणिकाः' इत्युक्तरित्यत आह-'ण निच्चो' न नित्य इति क्षणिकवादिमते ॥ २ ॥
साङ्ख्यमते अस्त्यात्मा नित्यः, तथापि पुरुषः पुष्करपलाशवनिर्लेप इति स भोक्ताऽपि न कर्ता, किन्तु की प्रकृतिरेव । उक्तश्च साङ्ख्यतत्त्वकौमुद्याम्
" इत्येष प्रकृतिकृतो, महदादिविशेषभूतपर्यन्तः ।
प्रतिपुरुषविमोक्षार्थ, स्वार्थ इव परार्थ आरम्भः ॥ ५६ ॥" "प्रकृतिः करोति पुरुष उपभुते" तथा "बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते" इति च । तन्मतमाश्रित्याह-' न कुणइ' न करोति आत्मा । ३ । अन्तःकरणावच्छिमचैतन्यं जीव इति वेदान्तिभिरभ्युपगमादन्तःकरणधर्मत्वाद्भोक्तृत्वस्य तदुपाधिकजीवे चौपचारिकमेव भोक्तृत्वम् , न तु पारमार्थिकमिति वेदान्तिमतमाश्रित्याह " ण वेएइ" न वेदयते, न सुखादिकमुपभुते आत्मा परमार्थवृत्त्या । यद्वा येन कृतं कर्म नासौ तद्भुङ्क्ते क्षणिकत्वाचित्तसन्ततः, अत एव कृतं न वेदयते इति बौद्धमतमाश्रित्योक्तम्-"ण वेएइ" इति । अत्र यद्यपि वासनावासितपूर्वपूर्वविज्ञानमुत्तरोत्तरं विज्ञानमुपनिबध्नातीति वासनावासितैः पूर्वपूर्वविज्ञानरुत्तरोत्तरविज्ञानोत्पादे सिद्धे मरणकालिकं विज्ञानमप्यनपेतवासनतया तत्पश्चादपि गर्भादौ विज्ञानान्तरमुत्पादयेदेव, तच्चेदं मनोविज्ञानमालयविज्ञानस कं विविधवासनावासितं जन्मनः पूर्व मरणतः पश्चादनुपद्धसन्तानक्रममेवेत्येवं युक्तिसिद्धोऽनायनन्तो विज्ञानसन्तान एवं कर्म करोति तत्फलचोपभुङ्ग इति बौद्धरुपगमात्तन्मतमाश्रित्य 'ण वेएइ ' इति न युक्तम् , तथापि ज्ञानसन्तानस्य सन्तानिभ्यो ज्ञानव्यक्त्यात्मकेभ्यो भिन्नत्वाभ्युपगमे नामान्तरेणात्मैवाभ्युपगतस्स्यादिति तदभिन्नस्य तस्यापि पूर्वोत्तरज्ञानव्यक्तीनां प्रतिक्षणमन्यान्यत्वेन तथात्वापच्या परमार्थवृत्याऽननुगामित्वेन न तत्र कर्मकर्तृभोक्तभावो. पपत्तिरित्यभिप्रेत्य तथोक्तिरित्यवधेयम् ।। ४ ।।
"Aho Shrutgyanam"

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556