Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
३४०
सम्मति० का ३, गा० ४० "एवं जह सहत्थो, संतो भूओ तदनहाभूओ। .. तेणेवंभूयनओ, सहत्थपरो विसेसेणं ॥ २२५१ ॥" इति।
एवं यथा 'घट चेष्टायाम्' 'पट आच्छादने इत्यादिरूपेण शब्दार्थो व्यवस्थित तथैव यो वर्तते घटादिकोऽर्थः स एव सन् भूतो विद्यमानः। तदनहाऽभूओ त्ति' यस्तु तदन्यथा शब्दार्थोल्लानेन वर्त्तते स तवतो घटाद्यर्थोऽपि न भवति, किन्त्वभूतोऽविद्यमानः, तत्त्वतो घटनामार्थ एव न भवति । येनैवं मन्यते तेन कारणेन शब्दसमभिरूढनयाभ्यां सकाशा. देवम्भूतनयो विशेषेण शब्दार्थतत्परः । अयं हि घटपदव्युत्पत्त्यर्थाविष्टत्वाभावात् कुटपदार्थ न घटपदार्थमङ्गीकुरुते यथा तथा जलाहरणादिविरहकालावच्छेदेन गृहकोणादिव्यवस्थित घटमपि घटशब्दार्थ नाभ्युपगच्छति, अचेष्टावचाऽविशेषात् , किन्तु योषिन्मस्तकारूढ़ जलाहरणादिक्रियानिमित्तं घटमानमेव चेष्टमानमेव घटं घटशब्दार्थ मनुते इत्येवं विशेषतः शब्दार्थतत्परोऽयमित्यर्थः । तथा चेतेन व्युत्पत्तिनिमित्त विशिष्टार्थवाचकत्वस्य नामत्वव्यापकतयाऽभ्युपगन्तृत्वं, पदानां स्वव्युत्पत्तिनिमित्तावच्छिन्नाऽर्थबोधकत्वाऽभ्युपगन्तृत्वं वा, पदवाच्यव्युत्पत्तिनिमित्तक्रियाकालव्यापकपदार्थसत्ताऽभ्युपगन्तृत्वं वैवम्भूतनयत्वमित्येव. म्भूतनयलक्षणं लभ्यते । “वंजण-अत्थ-तदुभयं एवंभूओ विसेसेइ" इति नियुक्ति " व्यञ्जनार्थयोरेवंभूतः" इति तत्वार्थभाष्यश्चानुसृत्योक्तस्य ।
" एवम्भूतस्तु सर्वत्र, व्यञ्जनार्थविशेषणः ।
राजचिहेर्यथा राजा, नान्यदा राजशब्दभाक् ॥ ३९ ॥" इति नयोपदेशश्लोकस्य व्याख्यायामुपाध्यायः पदाना व्युत्पत्यर्थान्वयनियतार्थबोधकस्वाभ्युपगन्तृत्वमेवम्भूतत्त्वमित्येवम्भूतनयलक्षणं निष्कर्षितम् । नियमश्चात्र कालतो देशतथेति न समभिरूढातिव्याप्तिरिति । यद्यपि विषयनिरूप्यं ज्ञानमिति तत्तमयलक्षणवत्तत्तत्रयविषयोऽ. प्यत्र व्याख्येयतयोपयुक्तस्तथापि तत्तनयलक्षणान्तर्गततया पृथक्तया चानेकपा विवेचित इत्यत्र ग्रन्थगौरवभीत्या स नोच्यते, परन्तु प्रस्तुते उपयोगित्वात्संक्षिप्ततया सप्तनयविषयोपदर्शकानि प्राचीनाचार्योक्तसूक्तान्युल्लिख्यन्ते । तथाहि
"शुद्धं द्रव्यं समाश्रित्य, सहस्तदशुद्धितः । नैगमव्यवहारौ स्तां, शेषाः पर्यायमाश्रिताः ॥ १ ॥ अन्यदेव हि सामान्य-मभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति, मन्यते नैगमो नयः ॥२॥ सद्रूपतानतिक्रान्तं, स्वस्वभावमिदं जगत् । सत्तारूपतया सर्व, सगृह्णन् सङ्ग्रहो मतः ॥ ३ ॥ व्यवहारस्तु तामेव, प्रतिवस्तु व्यवस्थितां। तथैव दृश्यमानत्वाद्, व्यापारयति देहिनः ॥ ४ ॥
"Aho Shrutgyanam"

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556