Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
सम्मति, बाल, पा. ४९ कर्ता कर्म, गन्ता गम्यं, हेतुः कार्य, दृष्टा दृश्यमिति परस्परसापेक्षतामात्रेण प्रसिद्विमुपगता गन्धर्वनगरायन्ते । उक्तश्च
" बुद्ध्या विविच्यमानानां, स्वभावो नावधार्यते ।
अतो निरभिलप्यास्ते, निस्स्वभावाश्च कीर्तिताः ॥ १॥ इदं वस्तुषलायातं, यद्बदन्ति विपश्चितः।
यथा यथार्थाश्चिन्त्यन्ते, विशीर्यन्ते तथा तथा ॥२॥" इति । यद्यप्ययं स्कन्धायतनधातुविभेदः प्रदृश्यते नाम तथापि सांश्त एवायम् , संवत्याआवरणेन मायया कल्पितोऽयं मेदव्यवहारः । उक्तञ्च
"फेनपिण्डोपमं रूपं, वेदना बुबुदोपमा । मरीचिसदृशी संज्ञा, संस्काराः कदलीनिभाः॥१॥
मायोपमं च विज्ञान-मुक्तमादित्यवन्धुना ॥” इति । अन्यत् सर्व तद्वन्थेभ्योऽवसेयम् । उक्तबौद्धमतचतुष्टयनिरासस्तु प्रागेव विहित इत्यधिक प्रन्थगौरवभीत्या नोच्यते, नन्वेवं परस्परनिरपेक्षकैकनयावलम्बिनोः साङ्खथसौगतमतयोमिथ्यात्वे द्रव्यार्थिकनयविषयं सामान्यं पर्यायाकन यविषयं विशेषमभ्युपगच्छतो वैशेषिकदर्शनस्य द्रव्यार्थिकपर्यायार्थिकनयद्वयावलम्बित्वेन सम्यक्त्वं स्यादित्याशङ्कय तनिषेधार्थमाह
दो हि वि नएहि णीयं, सत्यमुलूएण तहवि मिच्छत्तं ।
जं सविसयप्पहाण-तणेण अण्णोण्णनिरवेक्खा ॥४९॥ 'दोहि वि नएहि' द्वाभ्यामपि द्रव्यास्तिनय-पर्यायास्तिकनयाभ्यां, 'णीयं सस्थमुलूएण' नीतं पृथव्यवस्थापितं द्रव्यगुणकर्मसामान्यविशेषसमवायामावात्मकसप्तपदार्थप्ररूपकं शास्त्रमुलूकेन वैशेषिकदर्शनाद्यप्रवर्तकेन 'तह वि मिच्छत्तं' तथापि मिथ्यात्वम् , एकान्तवादिना तेन प्रवर्तितं तन्मिथ्यारूपमेव, तत्र हेतूपदर्शनायोत्तरार्द्धमाहजं यत् यस्मात् ताविति शेषः, तौ वैशेषिकदर्शनप्रवर्तकतया मूलभूतौ द्रव्यार्थि कपर्यायाधिक नयो " सविसयप्पहाणतणेण अण्णोण्णनिरवेक्खा" स्वविषयप्रधानत्वेन सावधारणस्ववि. षयावगाहित्वेन, अन्योन्यनिरपेक्षौ स्वस्वकल्पनाशिल्पिविरचितकुयुक्तिभिरितरांशापलापिनी, जैनाभिमतौ तु तो स्याच्छब्दलाञ्छितत्वेन परस्परसापेक्षत्वान्न मिथ्यारूपी इत्युक्तमर्थतो. ऽनेकान्तव्यवस्थायां विशेषावश्यकभाष्ये उक्तगाथाटीकायां नयविवेचने चेति । तथा च वैशेषिकदर्शनं मिथ्या मिथो निरपेक्षद्रव्यार्थिकपर्यायाथिकनयविषयपरस्परविविक्तसामान्यविशेषोभयात्मकैकान्ततत्वप्रतिपादकत्वात् यदेकान्ततत्वप्रतिपादकं तन्मियारूपम् , यथा सालधादिदर्शनम् , एकान्ततत्वप्रतिपादकश्च वैशेषिकदर्शन मिति तदपि मिथ्यारूपम् । यद्वा नन्वेषं नयान्तरनिरपेक्षकैकनयावलम्बिनोः सालयसौगतमतयोमिथ्यात्वे सनहनयव्यवहार
"Aho Shrutgyanam"

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556