Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
३४१
सम्मति० का ३, गा० ४४
तत्रर्जुसूत्रनीतिः स्यात्, शुद्ध पर्यायसंश्रिता । नश्वरस्यैव भावस्य, भावास्थितिवियोगिनः ॥ ५॥ विरुद्धलिङ्गसख्यादि,-भेदाद भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते ।। ६ ॥ तथाविधस्य तस्यापि, वस्तुनः क्षणवर्तिनः।। ब्रूते समभिरूढस्तु, संज्ञाभेदेन भिन्नताम् ॥ ७॥ एकस्यापि ध्वनेर्वाच्यं, सदा तन्नोपपद्यते ।
क्रियाभेदेन भिन्नत्वा-देवंभूतोऽभिमन्यते ॥ ८॥" इति ॥४७॥ ननु यदि परस्परसापेक्षाशेषनयसमूहात्मकाऽसमगांभीर्यशालिसकलनयवादनायकाने कान्तवादजैनेन्द्रागमसमुद्रबिन्दुकल्पा वस्त्वेकैकांशावगाह्यन्यनयनिरपेक्षकैकनयविकल्पप्रसुता. स्तत्तत्परसमयाः, अत एव तत्तदर्शनमूलकारणत्वात्तत्तत्रयः प्रकृतिः, तस्मादाविर्भूतत्वात् परसमयात्मकतत्तद्दर्शनं विकृतिस्तर्हि किं दर्शनं किं मूलभूतनयप्रभवमित्याशङ्कानिवृत्यर्थमाह
जं काविलं दरिसणं, एयं दव्वद्वियस्स वत्तव्वं ।
सुद्धोअणतणयस्स उ, परिसुद्धो पज्जववियप्पो ॥४८॥ ... काविल दरिसणं' यव कापिलं कपिलस्येदं कापिलं, कपिलर्षिणा प्रणीतं दर्शनम् ; सारख्यदर्शन मिति यावत् “ एवं दवहिमस्स वत्तई " एतद् द्रव्यार्थिकस्य वक्तव्यम् । एकान्ताशुद्धद्रव्यार्थिकनयविकल्पप्रस्तमित्यर्थी, द्रव्यार्थिकपदमत्र व्यवहारनयलक्षणाऽशुद्धद्रव्यार्थिकपरं दृष्टव्यम् । शुद्धद्रव्यार्थिकनयप्रकृतेः सहनयरूपाया वेदान्तदर्शनोत्पचिमूलाया: " दवडियनयपयडी सुद्धा संगहपरूषणाविसओ" इत्यनेन पूर्वमुक्तत्वात् । अत एव अशुद्धस्तु द्रव्यार्थिको व्यवहारनयार्थावलम्बी एकान्तनित्यचेतनाचेतनवस्तुद्वयप्रतिपादकसाङ्ख्यदर्शनाश्रित इति सम्मतिटीकाकारवचनमपि सङ्गच्छते, सङ्गच्छते चामुमभिप्रायमादृत्य
" अशुद्धाद्वयवहाराख्यात्ततोऽभूत् साङ्ख्यदर्शनम् ।
चेतनाचेतनद्रव्या-नन्तपर्यायदर्शकम् ॥ १११ ॥" इति।। नयोपदेशोतं, तस्यायमर्थस्तत्र कृतः-ततो द्रव्यार्थिकनयात्सालयदर्शनमभूद, कीदृशं तत् चेतनधाचेतनद्रव्यं च अनन्तपर्यायाचाविर्भावतिरोभावात्मका, तेषां दर्शकं प्रतिपादकमिति । अत एव
"सावधशास्त्रे च नानात्म-व्यवस्था व्यवहारकृत् ।
इत्येतावत्पुरस्कृत्य, विवेकः सम्मता वयम् ॥ ११६ ॥" इति । नयोपदेशश्लोकव्याख्यायामेवमुक्तम्-" साङ्ख्यशास्त्रे च नानात्मनां व्यवस्था प्रति नियतजन्ममरणादिव्यवहारकद्रवति, इत्येतावत्पुरस्कृत्यायं विवेका सम्मतो, यदुत व्यवहार
"Aho Shrutgyanam"

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556