Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
सम्मति ३,०४७
मृत्युक्तनैगमलक्षणमवसेयम्, अथवा प्राधान्येन सामान्यविषय का ध्यवसायवृत्तित्वे सति प्राधान्येन विशेषविषयका व्यवसायवृत्तिद्रव्यार्थिकत्वव्याप्यजातिमत्त्वं नैगमत्वमित्याद्यपि लक्षणम् । अत्र सत्यन्दनिवेशान्न व्यवहारेऽतिष्याप्तिः, सुनयवृत्तेर्व्यवहारत्वस्य गौणवृष्या सामान्यविषयकाध्यवसायवृत्तित्वेऽपि प्राधान्येन तद्विषयकाध्यवसायवृत्तित्वाभावात्, व्यवहारनयेन प्रधानतया विशेषविषयका व्यवसायस्यैवाऽभ्युपगमात् प्राधान्येन विशेषविषयकेत्याद्युपादानाम सहनयेऽतिव्याप्तिः, सुनयवृत्तेस्समहत्वस्य गौणतया विशेषविषयकाध्यवसायवृत्तित्वेऽपि प्रधानवश्या तद्विषयकाभ्यवसायवृत्तित्वाभावात्, प्राधान्येन सामान्यविषयकत्वे सति प्राधान्येन विशेषविषयकाध्वसायत्वं नैगमत्वमित्येतावन्मात्रोक्तौ च यद्यपि प्रमाणात्मकज्ञाने नातिव्याप्तिः यतस्तस्य प्राधान्येन सामान्यविशेषोभयविषयकत्वेऽपि सामान्यविशेषोभयात्मकत्वेन जात्यन्तरस्वरूपवस्त्ववगाहित्वत एव तस्य निरुक्तोमयानगाद्दित्वमिति तत्र सामान्यविषयत्वविशेषविषयत्वयोरेकवस्त्ववच्छेदेन समानाधिकरणयोरबच्छेद्यावच्छेदकभावः, नयनिरूपितयोश्च तयोरेकवस्तु विभिन्नांश मात्रगतयोर्नाविच्छेद्यावच्छेदकभाव इति मिथोऽवच्छेद्यावच्छेदकभावानापन्नयोरेव सामान्यविशेषविषयत्व विशेषयोनिरुक्तनैगमलक्षणे प्रवेशात् । तथापि -
३३२
,
9
32
इत्युक्तलक्षणनैगमस्य " सचैतन्यमात्मनि १ । वस्तु पर्यायवद्रव्यं २ | क्षणमेकं सुखी विषयासक्तजीवः ३ । इति नैगमनयोदाहरणत्रयेष्वव्याप्तिस्स्यात्, तत्र प्रधानोपसर्जनभावविवक्षणादिति तद्वारणाय प्राधान्येन सामान्य विषयकाध्यवसायवृत्तित्वे सति प्राधान्येन विशेषविषयकाध्यवसायवृत्तिद्रव्यार्थिकत्वव्याप्यजातिमन्त्रमित्युक्तम् । तथा च नैगमस्थ धर्मद्वयविषयके प्रथमभेदे धर्मियुग्मगोचरे द्वितीयमेदे धर्मधर्म्यालम्बने तृतीयभेदेऽपि च नैगमत्वजातिमादायोक्तलक्षण समन्वयान्नाव्याप्तिः, एवञ्च घटोऽयं पटोऽयमित्याद्येकैकधर्ममात्रावगाह्यध्यवसायेष्वपि तादृशाध्यवसाय वृत्तिद्रव्यार्थिकत्वव्याप्यनैगमत्वजातिर्वर्तत इति न तेष्वप्यव्याप्तिः । अत्रापि अन्यत्सर्व पूर्ववदाम् इति ।
" धर्म योधर्मिणोर्धर्म- धर्मिणोश्च विषक्षणम् । गुणप्रधानभावेन, नैगमस्तद्विदां मतः ॥ १॥
"Aho Shrutgyanam"
ܕܕ
इति श्लोकेन " धर्म योधर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जन भावेन यद्विवक्षणं स नैकगमो नैगमः ॥ ७-७ इति प्रमाणनयनस्वालोकालङ्कारसूत्रानुसारिणोक्तस्य नैगमनयलक्षणस्य पर्यवसनश्चैवं ज्ञेयम्-पर्याययोर्द्रव्य वस्तुनोः पर्यायद्रव्ययोश्च मुख्याम्मुख्यरूपतया यो विवक्षात्मकाऽभिप्रायस्तद्वृत्तिद्रव्यार्थिकत्वव्याप्यजातिमत्त्वं नैगमनयत्वमिति । अत्र नैगमस्य धर्मद्वयगोचरप्रथमभेदस्योदाहरणम् -" सचैतन्यमात्मनीति " तत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्प

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556