Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
महैि, गा ४७
३३१
टादय:, तेषामर्थो जलाहरणादिसमर्थः, शब्दार्थ परिज्ञामञ्च, अयं शब्द एतस्यार्थस्य वाचकः, अयमर्थ एतस्य शब्दस्य वाच्य इत्येवं वाच्यवाचकभावपरिज्ञानञ्च नैगमनयः, स 'व सामान्य विशेषावलम्बीत्येतद्दर्शयति-देशो विशेषः समयं सामान्यं तद्वाही, अयं हि सामान्यग्राही जातिमेव पदार्थमाह, विशेषग्राही च द्विकत्रिकाविकम्, तथा चोक्तं विचित्रप्रकारं नैगमनयमाश्रित्य -
" एकं द्विकं त्रिकं चाथ, चतुष्कं पञ्चकं तथा ।
नामार्थ इति सर्वेऽमी, पक्षाः शास्त्रे निरूपिताः ॥ १ ॥ " इति ॥
तत्रैकमिति केवलजातिम्, पक्षान्तरे केवलव्यक्ति जातिविशिष्टं वेत्यर्थः, द्विकमिति जातिव्यक्ती इत्यर्थः, त्रिकमिति जातिव्यक्तिलिङ्गानीत्यर्थः, चतुष्कमिति सङ्ख्यासहितं त्रिकमित्यर्थः । पश्चकमिति कारकसहितं चतुष्कमित्यर्थः । केचित्तु शब्देन सह षडपि नामार्थाः, तस्यापि नियतं शाब्दबोधे मानाद, अन्यथा विष्णुमुच्चारयेत्यादावगतेः, अर्थोच्चारणासम्भ वादित्याहुः । अन्ये च बुद्धिप्रतिबिम्बकान्यापोह एव शब्दार्थ इति प्रतिपादयन्ति । अस्य विस्तरतोऽर्थः तच्चार्थ प्रथमाध्यायविवरणतोऽस्मत्प्रणीत तट्टी का तचावसेयः । एवमेते सर्वेsपि शब्दार्थाव्यवसाया नैगमनये सम्भवन्ति, प्रस्थकवसतिदृष्टान्तेन विचित्रस्य तस्य सूत्रे प्रतिपादनात् तथा चैतादृशाध्यवसायवृत्तिद्रव्यार्थिकत्वव्याप्यजातिमत्रं नैगमलक्षणमनुगतं बोध्यम् । अत्र नैगमनयस्य नानाप्रकारत्वान्नैगमत्वजातिमादाय तत्सर्वप्रकारसंग्रहार्थं द्रव्यार्थिकत्वव्याप्यजातिपर्यन्तानुधावनं कृतमिति । तद्वृत्तिजातिमात्रनिवेशे नैगमस्वजातिमादाय नानाप्रकार सर्वनैगमनय सङ्ग्रहेणाव्याप्तिदोष निवृत्तावपि महासामान्यसत्ताजातिमादाय वस्तुमात्रेऽतिव्याप्तिस्स्यात्, तन्निवारणाय तद्वृत्तिज्ञानत्वव्याप्यजातिनिवेशे नयत्वजातिमादाय पर्यायार्थिकनयेऽतिव्याप्तिस्स्यात्, तद्वारणाय तद्वृत्तिनयत्वव्याप्यजातिनिवेशे द्रव्यार्थिकत्वजातिमादाय सङ्ग्रहादावतिव्याप्तिस्स्यादित्यतस्तद्वत्तिद्रव्यार्थिकत्वव्याप्यजातिनिवेशः कृतः, न चैत्रमपि द्रव्यार्थिकत्वजाते स्वाभाववदवृत्तित्वात्स्वव्याप्यत्वेन तामादाय सङ्ग्रह - नयादावतिव्याप्तिस्तदवस्थैवेत्याशङ्कनीयम्, तत्समानाधिकरण मेद प्रतियोगितावच्छेदकत्वलक्षणन्यून वृत्तित्वार्थकस्य व्याप्यत्वस्यात्र ग्रहणात्, यदि तदभाववदवत्तित्वमेव व्याप्यस्त्रमित्येवाग्रहस्तदा स्वस्य स्वव्याप्यत्ववारणाय स्वभिन्नत्वेनापि व्याप्यजातिर्विशेषणीयेति । एवमग्रेऽपि भावनीयम् । दवत्थिओत्ति कोइ नत्थि णओ नियमसुद्धजाइओ || ९ || इत्यादि सम्मतिग्रन्थपर्यालोचनया अनुगतद्रव्यार्थिकत्वजात्यभावपक्षे तु नैगमनयस्य यावन्तोऽध्यवसायविशेषास्तावदध्यवसाय विशेषान्यतमत्वं नैगमलक्षणमवसेयम् । एवमग्रेऽपि यस्य नयस्य यावन्तोऽध्यवसाय विशेषास्तस्य नयस्य तावदध्यवसायविशेषान्यतमत्वमेव लक्षणं बोध्यमिति । " सामान्यविशेषोभयस्वी कर्तृजातीयैकदेशबोधत्वं नैगमत्वम् "इति नयोपदेश
"Aho Shrutgyanam"
·

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556